________________
वि. प्र.
॥ ३३ ॥
आधे २ न्यून प्रमाणसे प्रशस्त होता है ॥ ५७ ॥ उस कुंभको जल अक्षत व्रीहि पंचगव्य म पत आदिसे भली प्रकार पूर्ण करके ॥ ५८ ॥ शिलाके स्थापन समय में सामग्रियोंको इकट्ठी करे समुद्र में जितने रत्न हों उनको और सुवर्ण चांदी सर्व बीज गन्ध शर कुशा ॥ ५९ ॥ सफेद पुष्प घी सफेद मधु गोरोचन आमिष ( मांस ) और मदिरा नानाप्रकारके फल ॥ ६० ॥ नैवेद्यके लिये पक्aान और ऐसे भूषण जो सफेद पीले रक्त और कृष्णवर्णके क्रमसे हों ॥ ६१ ॥ गन्धआदि वस्त्र और पुष्प इनको वास्तुविधानके ज्ञाताओंसे बडी सावधानीसे इकट्ठे कर जलाक्षतत्रीहि सपञ्चगव्यमध्वाज्यजातं परिपूर्य्य सम्यक् ॥ ५८॥ शिलाविन्यास काले तु संभारांश्वीपकल्पयेत् । समुद्रे यानि रत्नानि सुवर्ण रजतं तथा । सर्वबीजानि गन्धाश्च शरा दर्भास्तथैव च ॥ ५९ ॥ शुक्काः सुमनसः सर्पिः श्वेतञ्च मधु रोचना। आमिपञ्च तथा मद्यं फलानि विविधानि च ॥ ६० ॥ नैवेद्यार्थं च पक्वान्नं वस्त्राण्याभरणानि च । श्वतं पीतं तथा रक्तं कृष्णं वर्णक्रमेण च ॥ ६१ ॥ गन्धाश्चैव वस्त्रे च पुष्पाणि च तथैव च । वास्तुविद्या विधानज्ञैः कारयेत्सुसमाहितः ॥ ६२ ॥ इति वास्तुशास्त्रे गृहादिनिर्माणे चतुर्थोऽध्यायः ॥ ४ ॥ प्रोक्तं यद्भवता सम्यक्प्रासादानां यथाक्रमम् । अधुना श्रोतुमिच्छामि वास्तुदेवस्य लक्षणम् ॥ १ ॥ पुरा भगवान्वास्तुपुरुषः परिकीर्तितः । पूर्वोत्तरमुखो वास्तुपुरुषः परिकल्पितः || २ || देवैः सेन्द्रादिभिस्तस्मिन्काले भूमौ निपा तितः । अवाङ्मुखो निपतित ईशान्यां दिशि संस्थितः ॥ ३ ॥
स
वावे ॥ ६२ ॥ इति पण्डित मिहिरचंद्रकृत भाषाविवृतिसहिते वास्तुशास्त्रे गृहादिनिर्माणवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ जो आपने भली प्रकार प्रासादोंका क्रम कहा वह हमने सुना. अब वास्तुदेहके लक्षणको सुना चाहते हैं ॥ १ ॥ पाहिले वह भगवान् वास्तुपुरुष आपने कहा और पूर्वोत्तरमुख वास्तुपुरुषकी रचना आपने कही ॥ २ ॥ इन्द्र आदि देवताओंने उस कालमें उसे भूमिमें पतन किया और वह नीचेको मुख
भा. टी.
अ. ५.
॥ ३३ ॥