________________
हस्तआदिका मान उसको करके फिर गृहको बनवावै ॥९१ ॥ ग्यारह हाथसे आगे बत्तीस हाथ पर्यन्त आयादिककी चिन्ता करे और उसके ५ ऊपर न करे ॥ ९२ ॥ आय व्यय और मासकी शुद्धि इनकी चिन्ता जीर्ण गृहमें न करें और गृहके मध्यमें विधिपूर्वक शिलाका स्थापन करे। nenईशान दिशामें देवतागह, पूर्वमें स्नानका मंदिर, अग्निकोणमें पाकका स्थान और उत्तरमें भाण्डारोंका स्थान बनवावे ॥ ९४ ॥ अग्नि
स्नानका मादर, आग्नकाणम पाकका स्थान और उत्तर भाण्डाराका स्थान बनवावे ॥ ९४." अग्नि और पूर्वके मध्यमें दधि मथनेका मंदिर, आग्नि और दक्षिण दिशाके मध्यमें वृतका घर श्रेष्ठ कहा है ॥ ९५ ॥ दक्षिण और नैर्ऋतके मध्यमें | एकादशकरादूर्ध्व यावद्वात्रिंशहस्तकम् । तावदायादिकं चिंत्यं तदूधव नैव चिन्तयेत् ॥ ९२ ॥ आयव्ययौ मासशद्धिं न जीर्णे है चिन्तयेद्गृहे । शिलान्यासं प्रकुर्वीत मध्ये तस्य विधानतः॥ ९३ ॥ ईशान्यां देवतागेहं पूर्वस्यां स्नानमंदिरम् । आग्नेय्यां
पाकसदनं भाण्डारागारमुत्तरे ॥९॥ आग्नेयपूर्वयोमध्ये दधिमन्थनमंदिरम् । अग्निप्रेतेशयोमध्ये आज्यगेहं प्रशम्यते ॥ ९५॥ याम्यनैऋत्ययोमध्ये पुरीपत्यागमन्दिरम् । नैर्ऋत्याम्बुपयोर्मध्ये विद्याभ्यासस्य मंदिरम् ॥ ९६ ॥ पश्चिमानिलयोर्मध्ये रोदनार्थ
गृहं स्मृतम् । वायव्योत्तरयोमध्ये रतिगेहं प्रशस्यते ॥ ९७ ॥ उत्तरेशानयोर्मध्ये औपधार्थं तु कारयेत् । नैर्ऋत्यां मूतिकागेहं | नृपाणां भूतिमिच्छताम् ॥ ९८ । आसन्नप्रसवे मासि कुर्याच्चैव विशेषतः । तद्वत्प्रसवकाले स्यादिति शास्त्रेषु निश्चयः ।। ९९ ॥
मलके त्यागनेका स्थान और नैत पश्चिमके मध्यमें विद्याके अभ्यासका मन्दिर बनवावे ॥ ९६ ॥ पश्चिम और वायुकोणके मध्यमें रोदनका |घर कहा है, वायु और उत्तरके मध्यमें रति (भोग) का घर श्रेष्ठ कहा है ॥ ९७ ॥ उत्तर और ईशानके मध्यमें औषधका स्थान बनवावे और भूतिके अभिलाषी राजाओंको सूतिकाका घर नैर्ऋत दिशामें कहा है ॥ ९८ ॥ वह विशेष कर प्रसव कालके समीपमासमें करना और तैसेही