________________
-
||जयावह, इक्यावन ५१ स्तंभवालेको श्रीवत्स कहते हैं।। १३१ ॥ बत्तीस ३२ स्तंभका मण्डप हर्षण जानना. बीस २० स्तंभका कर्णिकार होता है.
अद्वाईस २८ स्तम्भ जिसमें हों वह पदाधिक होता है. सोलह १६ स्तम्भ जिसमें हों वह सिंह होता है ॥ १३२ ॥ उससे दो न्यूनके स्तम्भको
याम और शत्रुघ्न कहते हैं. किसी ग्रंथमें बारह १२ स्तम्भोंसे युक्त यामभद्र कहा है॥ १३३ ॥ ये पूर्वोक्त मण्डप लक्षणोंसे युक्त यथायोग्य कहे IN त्रिकोण वृत्तके मध्य में अष्टकोण षोडशकोण ॥ १३४ ॥ वा चतुष्कोण मण्डपका स्थान बनावे. राज्य विजय अवस्थाकी वृद्धि ॥ १३५॥ पुत्र
द्वात्रिंशद्धपणो ज्ञेयः कर्णिकारश्च विंशतिः। पदद्विकोऽष्टाविंशतिभिर्दिरष्टो सिंह उच्यते ॥१३२॥ द्विहीनो यामभद्रस्तु शत्रुघ्नश्च निगद्यते । यामभद्रः क्वचित्प्रोक्तो द्वादशस्तम्भसंयुतः॥ १३३ ॥ मण्डपाः कथिता ह्येते यथावल्लक्षणान्विताः । त्रिकोणवृत्त मध्ये तु अष्टकोणं द्विरष्टकम् ॥ १३४ ॥ चतुष्कोणं च कर्तव्यं संस्थानं मण्डपस्य तु । राज्यं च विजयं चैव आयुर्वद्धनमेव च ॥ १३५ ॥ पुत्रलाभः श्रियः पुष्टिः स्त्रीपुत्रादि क्रमाद्भवेत् । एवन्तु शुभदः प्रोक्तः अन्यथा तु भयावहः ॥ १३६ ॥ इति वास्तु शास्त्रे प्रासादविधानं नाम षष्ठोऽध्यायः ॥६॥ अथातः शृणु विप्रेन्द्र द्वारलक्षणमुत्तमम् । द्वाराणां चैव विन्यासाः पक्षाः पञ्चदश स्मृताः॥१॥ त्रिषु त्रिषु च मासेषु नभस्यादिषु वै क्रमात् । यदिङ्मुखो वास्तुनरस्तन्मुख सदनं शुभम् ॥२॥ लाभ लक्ष्मी स्त्री पुत्र आदिकोंका पोषण क्रमसे पूर्वोक्त मण्डपोंमें होता है. इस प्रकारका मण्डप शुभदायी होता है और अन्यथा भयका दाता होता हे ॥१३६ ॥ इति पं० मिहिक विवृ० वास्तुशास्त्रे षष्ठोऽध्यायः ॥६॥ इसके अनन्तर हे ब्राह्मणों में इन्द्र ! उत्तम द्वारके लक्षणोंको सुनोद्वारके विन्यासमें पन्द्रह १५ पक्ष कहे हैं, अर्थात् पन्द्रह प्रकारके द्वार होते हैं ॥१॥ वे नभस्य (भाद्रपद) आदि तीन तीन मासोंमें क्रमसे होते है।
• यहांपर विजय मण्डपसे लेकर सुग्रीव मण्डपतकके लक्षण इस ग्रन्यम न जाने क्यों नहीं लिखे ।
-