________________
भा. ये
।
विजया रिक्तासे स्नान करावे ॥ २२४ ॥ और पूर्णादार्व-इस मन्त्रको पढकर पूर्णा शिलाको क्रमसे स्नान करावे. मूल मध्यमें तिसी, वि. प्र.
प्रकार नामके मन्त्रोंसे स्नान करावे ॥ २२५ ॥ और ब्रह्मजज्ञानं०-नमस्ते रुद्र-विष्णोरगट-इमं देवा-इन मन्त्रोंको भलीप्रकार जपे ॥१९॥
॥ २२६ ॥ और शिरके ऊपर तद्विष्णोः परमं पदम् इदं विष्णुविचक्रमे त्रेधानिदधे पदम् इन मन्त्रोंसे विष्णुका ॥ २२७ ॥ समस्ये देव्याधिया -और त्र्यम्बकं यजामहे• इन मन्त्रोंसे शिवका आवाहन करे. म नन्दिवो इस ऋचासे भलीप्रकार विधिसे पूजा करके ॥ २२८ ॥ पूर्णादीति पूर्णायां क्रमेणापि समाचरेत् । मूलमध्येऽपि च तथा नामभिर्मतमंत्रकैः ॥ २२५ ॥ ब्रह्मज्ञानमिति च विष्णो रराटमेव च । नमस्ते रुद्र इति च इमं देवेति संजपेत् ॥ २२६ । शीर्षे चावाहनं कार्य तद्विष्णोः परमम्पदम् । इदं विष्णुर्विच क्रमे त्रेधा निदधे पदम् ॥ २२७ ॥ समख्ये देव्या धिया इति च त्र्यम्बकं यजामहेति च । मूीनं दिवेत्य॒चया सम्पूज्य च यथाविधि ॥ २२८ ॥ तेभ्यो हिरण्यं दत्त्वा च वस्त्रालङ्कारवाससी । ततस्तु पुण्यघोषेण शिलान्यासं प्रकल्पयेत् ॥ २२९ ॥ ततस्तु लगे सम्प्राप्ते पञ्चवाद्यानि वादयेत् । नन्दा प्रगृह्य च शिलां तबाधारशिलान्यसेत् ॥२३० ॥ तत्रोपरि न्यसेत्सप्तकलशं मन्त्रमन्वितम् । सर्वोपधिजलोपेतं पारदाज्यमधुप्लुतम् ॥ २३१ ॥ उनको सुवर्ण वस्त्र और अलंकार वस्त्रोंको देकर और पुण्याहवाचन करके शिलाके स्थापनको कर ॥ २२९ ॥ श्रेष्ठ लग्नकी प्राप्तिके समयमें पांच प्रकारके वाद्योंको बजवावे नंदा नामकी, शिलाको ग्रहण करके आधार शिलाका स्थापन करे ॥ २३० ॥ फिर उस शिलाके ऊपर मन्त्रोंको पढकर ऐसे सातकलशोंको रक्खे जो सर्वांषधि जल पारा घी और सहत इनसे युक्त हों ॥ २३१ ॥
॥१९॥