________________
इन्यते वा न जातुचित् ॥ कंचित्केनचिदित्येवं न हिंसास्योपपद्यते ॥ ३२ ॥ श्रनित्यकांतपक्षेऽपि हिंसादीनामसंजवः॥ नाशहेतोरयोगेन क्षणिकत्वस्य साधनात् ॥ ३३ ॥ न च संताननेदस्य जनको हिंसको जवेत् ॥ सांवृतत्वादजन्यत्वात् नावत्वनियतं हि तत् ॥ ३४ ॥ नरादिः क्षणहतुश्च सूकरादेने हिंसकः ॥ सूकरांत्यक्षणेनैव व्यभिचारप्रसंगतः ॥ ३५॥ अनंतरक्षणोत्पादे बुझ्लुब्धकयोस्तुला ॥ नैव तदितिः क्वापि ततः शास्त्राद्यसंगतिः॥ ३६॥ घटते न विनाऽहिंसां सत्यादीन्यपि तत्त्वतः॥ एतस्या वृत्तिजूतानि तानि यन्नगवान् जगौ ॥३७ ॥ मौनींचे च प्रवचने युज्यते सर्वमेव हि ॥ नित्यानित्ये स्फुट देहाद्भिन्नानिन्ने तथात्मनि ॥ ३०॥ श्रआत्मा व्यार्थतो नित्यः पर्यायाधिनश्वरः ॥ हिनस्ति हन्यते तत्तत्फखान्यप्यधिगति ॥ ३५॥ इह चानुनवः साक्षी व्यावृत्त्यन्वयगोचरः॥ एकांतपक्षपातिन्यो युक्तयस्तु मिथो हताः ॥४०॥पीडाकर्तृत्वतो देहव्यापत्त्या दृष्टलावतः ॥ त्रिधा हिंसागमे प्रोक्ता नहीबमपहेतुका ॥४१॥ हंतुर्जाग्रति को दोषो हिंसनीयस्य कर्मणि ॥ प्रसक्तिस्तदलावे चान्यत्रापीति मुधा वचः ॥४२॥ हिंस्यकर्मविपाकेयं पुष्टाशयनिमित्तता॥ हिंसकत्वं न तेनेदं वैद्यस्य स्याडिपोरिव ॥ ३ ॥ श्वं समुपदेशादेस्तन्निवृत्तिरपि स्फुटा ॥ सोपक्रमस्य पापस्य नाशात्स्वाशयवृद्धितः॥॥ अपवर्गतरो/जं मुख्याहिंसेयमुच्यते ॥ सत्यादीनि व्रतान्यत्र जायंते पखवा नवाः ॥ ४५ ॥ अहिंसासंजवचेचं दृश्यतेऽत्रैव शासने ॥ अनुबंधादिसंशुधिरप्यत्रैवास्ति वास्तवी ॥४६ ॥ हिंसाया ज्ञानयोगेन सम्यग्दृष्टेमहात्मनः॥ तप्तलोहपदन्यासतुल्याया नानुबंधनम् ॥ ४॥ सतामस्याश्च कस्याश्चिद् यतनाजक्तिशालिनाम् ॥ अनुबंधो ह्यहिंसाया जिनपूजादिकर्मणि ॥ ॥ हिंसानुबंधिनी हिंसा मिथ्यादृष्टेस्तु धर्मतेः ॥ अज्ञानशक्तियोगेन तस्याहिंसापि