SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ इन्यते वा न जातुचित् ॥ कंचित्केनचिदित्येवं न हिंसास्योपपद्यते ॥ ३२ ॥ श्रनित्यकांतपक्षेऽपि हिंसादीनामसंजवः॥ नाशहेतोरयोगेन क्षणिकत्वस्य साधनात् ॥ ३३ ॥ न च संताननेदस्य जनको हिंसको जवेत् ॥ सांवृतत्वादजन्यत्वात् नावत्वनियतं हि तत् ॥ ३४ ॥ नरादिः क्षणहतुश्च सूकरादेने हिंसकः ॥ सूकरांत्यक्षणेनैव व्यभिचारप्रसंगतः ॥ ३५॥ अनंतरक्षणोत्पादे बुझ्लुब्धकयोस्तुला ॥ नैव तदितिः क्वापि ततः शास्त्राद्यसंगतिः॥ ३६॥ घटते न विनाऽहिंसां सत्यादीन्यपि तत्त्वतः॥ एतस्या वृत्तिजूतानि तानि यन्नगवान् जगौ ॥३७ ॥ मौनींचे च प्रवचने युज्यते सर्वमेव हि ॥ नित्यानित्ये स्फुट देहाद्भिन्नानिन्ने तथात्मनि ॥ ३०॥ श्रआत्मा व्यार्थतो नित्यः पर्यायाधिनश्वरः ॥ हिनस्ति हन्यते तत्तत्फखान्यप्यधिगति ॥ ३५॥ इह चानुनवः साक्षी व्यावृत्त्यन्वयगोचरः॥ एकांतपक्षपातिन्यो युक्तयस्तु मिथो हताः ॥४०॥पीडाकर्तृत्वतो देहव्यापत्त्या दृष्टलावतः ॥ त्रिधा हिंसागमे प्रोक्ता नहीबमपहेतुका ॥४१॥ हंतुर्जाग्रति को दोषो हिंसनीयस्य कर्मणि ॥ प्रसक्तिस्तदलावे चान्यत्रापीति मुधा वचः ॥४२॥ हिंस्यकर्मविपाकेयं पुष्टाशयनिमित्तता॥ हिंसकत्वं न तेनेदं वैद्यस्य स्याडिपोरिव ॥ ३ ॥ श्वं समुपदेशादेस्तन्निवृत्तिरपि स्फुटा ॥ सोपक्रमस्य पापस्य नाशात्स्वाशयवृद्धितः॥॥ अपवर्गतरो/जं मुख्याहिंसेयमुच्यते ॥ सत्यादीनि व्रतान्यत्र जायंते पखवा नवाः ॥ ४५ ॥ अहिंसासंजवचेचं दृश्यतेऽत्रैव शासने ॥ अनुबंधादिसंशुधिरप्यत्रैवास्ति वास्तवी ॥४६ ॥ हिंसाया ज्ञानयोगेन सम्यग्दृष्टेमहात्मनः॥ तप्तलोहपदन्यासतुल्याया नानुबंधनम् ॥ ४॥ सतामस्याश्च कस्याश्चिद् यतनाजक्तिशालिनाम् ॥ अनुबंधो ह्यहिंसाया जिनपूजादिकर्मणि ॥ ॥ हिंसानुबंधिनी हिंसा मिथ्यादृष्टेस्तु धर्मतेः ॥ अज्ञानशक्तियोगेन तस्याहिंसापि
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy