SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥ १२ ॥ ह्यार्जवं शौचमेव च ॥ १४ ॥ संतोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः ॥ निगद्यते यमाः सांख्यैरपि व्यासानुसारिभिः ॥ ॥ १५ ॥ श्रहिंसा सत्यमस्तैन्यं ब्रह्मचर्य तुरीयकम् ॥ पंचमो व्यवहारश्चेत्येते पंच यमाः स्मृताः ॥ १६ ॥ श्रक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ॥ श्रप्रमादश्च पंचैते नियमाः परिकीर्तिताः ॥ १७ ॥ बौद्धैः कुशलधर्माश्च दशेष्यंते यमुच्यते ॥ हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृतम् ॥ १८ ॥ संचिन्नालापव्यापादमनिध्यादृविपर्ययम् ॥ पापकर्मेति दशधा कायवाङ्मानसैस्त्यजेत् ॥ १९ ॥ ब्रह्मादिपदवाच्यानि तान्यादुर्वैदिकादयः ॥ श्रतः सर्वैकवाक्यत्वा धर्मशास्त्रमदोऽर्थकम् ॥२०॥ क्व चैतत्संजवो युक्त इति चिंत्यं महात्मना ॥ शास्त्रं परीक्षमाणेनाव्याकुलेनातरात्मना ॥ २१ ॥ प्रमाणलक्षणादेस्तु नोपयोगोऽत्र कश्चन ॥ तन्निश्चयेऽनवस्थानादन्यथार्थ स्थितेर्यतः ॥ २२ ॥ प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः ॥ प्रमालक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥ २३ ॥ तत्रात्मा नित्य एवेति येषामेकांतदर्शनम् || हिंसादयः कथं तेषां कथमप्यात्मनोऽव्ययात् ॥ २४ ॥ मनोयोगविशेषस्य ध्वंसो मरणमात्मनः ॥ हिंसा तच्चेन्न तत्त्वस्य सिद्धेरार्थ समाजतः ॥ २५ ॥ नैति बुद्धिगता दुःखोत्पादरूपेय मौचितीम् ॥ पुंसि जेदाग्रहात्तस्याः परमार्थाऽव्यवस्थितेः ॥ २६ ॥ न च हिंसापदं नाशपर्यायं कथमप्यदो ॥ जीवस्यैकांत नित्यत्वेऽनुजवाबाधकं भवेत् ॥ २७ ॥ शरीरेणापि संबंधो नित्यत्वेऽस्य न संजवी ॥ विजु त्वे नैव संसारः कल्पितः स्यादसंशयम् ॥ २८ ॥ श्रात्मक्रियां विना च स्यान्मिताणुग्रहणं कथम् ॥ कथं संयोगभेदादिकः हपना चापि युज्यते ॥ २९ ॥ श्रदृष्टाद्देहसंयोगः स्यादन्यतरकर्म्मजः ॥ इवं जन्मोपपत्तिश्चेन्न तद्योगाविवेचनात् ॥ ३० ॥ | कथं चिन्मूर्त्ततापत्तिर्विना वपुरसंक्रमात् ॥ व्यापारयोगतश्चैव यत्किंचित्तदिदं जगुः ॥ ३१ ॥ निःक्रियोऽसौ ततो दंति [ अधिकार १२ ॥ १२ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy