________________
अध्यात्म
सार
॥ १२ ॥
ह्यार्जवं शौचमेव च ॥ १४ ॥ संतोषो गुरुशुश्रूषा इत्येते दश कीर्तिताः ॥ निगद्यते यमाः सांख्यैरपि व्यासानुसारिभिः ॥ ॥ १५ ॥ श्रहिंसा सत्यमस्तैन्यं ब्रह्मचर्य तुरीयकम् ॥ पंचमो व्यवहारश्चेत्येते पंच यमाः स्मृताः ॥ १६ ॥ श्रक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् ॥ श्रप्रमादश्च पंचैते नियमाः परिकीर्तिताः ॥ १७ ॥ बौद्धैः कुशलधर्माश्च दशेष्यंते यमुच्यते ॥ हिंसास्तेयान्यथाकामं पैशुन्यं परुषानृतम् ॥ १८ ॥ संचिन्नालापव्यापादमनिध्यादृविपर्ययम् ॥ पापकर्मेति दशधा कायवाङ्मानसैस्त्यजेत् ॥ १९ ॥ ब्रह्मादिपदवाच्यानि तान्यादुर्वैदिकादयः ॥ श्रतः सर्वैकवाक्यत्वा धर्मशास्त्रमदोऽर्थकम् ॥२०॥ क्व चैतत्संजवो युक्त इति चिंत्यं महात्मना ॥ शास्त्रं परीक्षमाणेनाव्याकुलेनातरात्मना ॥ २१ ॥ प्रमाणलक्षणादेस्तु नोपयोगोऽत्र कश्चन ॥ तन्निश्चयेऽनवस्थानादन्यथार्थ स्थितेर्यतः ॥ २२ ॥ प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः ॥ प्रमालक्षणस्योक्तौ ज्ञायते न प्रयोजनम् ॥ २३ ॥ तत्रात्मा नित्य एवेति येषामेकांतदर्शनम् || हिंसादयः कथं तेषां कथमप्यात्मनोऽव्ययात् ॥ २४ ॥ मनोयोगविशेषस्य ध्वंसो मरणमात्मनः ॥ हिंसा तच्चेन्न तत्त्वस्य सिद्धेरार्थ समाजतः ॥ २५ ॥ नैति बुद्धिगता दुःखोत्पादरूपेय मौचितीम् ॥ पुंसि जेदाग्रहात्तस्याः परमार्थाऽव्यवस्थितेः ॥ २६ ॥ न च हिंसापदं नाशपर्यायं कथमप्यदो ॥ जीवस्यैकांत नित्यत्वेऽनुजवाबाधकं भवेत् ॥ २७ ॥ शरीरेणापि संबंधो नित्यत्वेऽस्य न संजवी ॥ विजु त्वे नैव संसारः कल्पितः स्यादसंशयम् ॥ २८ ॥ श्रात्मक्रियां विना च स्यान्मिताणुग्रहणं कथम् ॥ कथं संयोगभेदादिकः हपना चापि युज्यते ॥ २९ ॥ श्रदृष्टाद्देहसंयोगः स्यादन्यतरकर्म्मजः ॥ इवं जन्मोपपत्तिश्चेन्न तद्योगाविवेचनात् ॥ ३० ॥ | कथं चिन्मूर्त्ततापत्तिर्विना वपुरसंक्रमात् ॥ व्यापारयोगतश्चैव यत्किंचित्तदिदं जगुः ॥ ३१ ॥ निःक्रियोऽसौ ततो दंति
[ अधिकार
१२
॥ १२ ॥