SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ गृह्य मनोऽनुजवत्यहो गखितमोहतमः परमं महः॥१॥ गलितपुष्टविकटपपरंपरं धृतविशुद्धि मनो जवतीहशम् ॥ धृतिमुपेत्य ततश्च महामतिः समधिगन्नति शुन्यशःश्रियम् ॥ ॥ ॥ इति मनःशुद्धयधिकारः ॥ ११ ॥ । ॥ मनशुद्धिश्च सम्यक्त्वे सत्येव परमार्थतः॥ तपिना मोहगर्जा सा प्रत्यपायानुबंधिनी ॥१॥ सम्यक्त्वसहिता एवशुद्धा दानादिकाः क्रियाः ॥ तासां मोक्षफखे प्रोक्ता यदस्य सहकारिता ॥ २॥ कुर्वाणोऽपि क्रियां ज्ञातिधनजोगांस्त्यजन्नपि ॥ दुःखस्योरो ददानोऽपि नांधो जयति वैरिणम् ॥ ३॥ कुर्वन्निवृत्तिमप्येवं कामनोगांस्त्यजन्नपि ॥ दुःखस्योरोददा नोऽपि मिथ्यादृष्टिन सिध्यति ॥ ॥ कनीनिकेव नेत्रस्य कुसुमस्येव सौरजम् ॥ सम्यक्त्वमुच्यते सारः सर्वेषां धर्मकर्म| पाम् ॥ ५॥ तत्त्वश्रधानमेतच्च गदितं जिनशासने ॥ सर्वे जीवा न इंतव्याः सूत्रे तत्त्वमितीष्यते ॥६॥ शुषो धर्मोऽयमित्येतद्धर्मरुच्यात्मकं स्थितम् ॥ शुचानामिदमन्यासां रुचीनामुपलक्षणम् ॥ ७॥ अथवेदं यथा तस्वमायैष समाsखिलम् ॥ नवानामपि तत्त्वानामिति श्रद्धोदितार्थतः॥ ७ ॥ इहैव प्रोच्यते शुद्धाऽहिंसा वा तत्त्वमित्यतः॥ सम्यक्त्वं दर्शितं सूत्रप्रामाण्योपगमात्मकम् ॥ ए ॥ शुद्धाऽहिंसोक्तितः सूत्रप्रामाण्यं तत एव च ॥ अहिंसाशुकधीरेवमन्योन्याश्रयजीर्ननु ॥ १०॥ नैवं यस्मादहिंसायां सर्वेषामेकवाक्यता ॥ तनुशतावबोधश्च संजवादिविचारणात् ॥ ११ ॥ यथाऽहिंसादयः पंच व्रतधर्मयमादिनिः॥ पदैः कुशलधर्माः कथ्यते स्वस्वदर्शने ॥ १॥ प्रादुर्भागवतास्तत्र व्रतोपत्रतपंचकम् ॥ यमांश्च नियमान् पाशुपता धर्मान् दशाग्यधुः ॥ १३ ॥ अहिंसा सत्यवचनमस्तैन्यं चाप्यकहपना ॥ ब्रह्मचर्य ताक्रोधो
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy