________________
गृह्य मनोऽनुजवत्यहो गखितमोहतमः परमं महः॥१॥ गलितपुष्टविकटपपरंपरं धृतविशुद्धि मनो जवतीहशम् ॥ धृतिमुपेत्य ततश्च महामतिः समधिगन्नति शुन्यशःश्रियम् ॥ ॥
॥ इति मनःशुद्धयधिकारः ॥ ११ ॥ । ॥ मनशुद्धिश्च सम्यक्त्वे सत्येव परमार्थतः॥ तपिना मोहगर्जा सा प्रत्यपायानुबंधिनी ॥१॥ सम्यक्त्वसहिता एवशुद्धा दानादिकाः क्रियाः ॥ तासां मोक्षफखे प्रोक्ता यदस्य सहकारिता ॥ २॥ कुर्वाणोऽपि क्रियां ज्ञातिधनजोगांस्त्यजन्नपि ॥ दुःखस्योरो ददानोऽपि नांधो जयति वैरिणम् ॥ ३॥ कुर्वन्निवृत्तिमप्येवं कामनोगांस्त्यजन्नपि ॥ दुःखस्योरोददा नोऽपि मिथ्यादृष्टिन सिध्यति ॥ ॥ कनीनिकेव नेत्रस्य कुसुमस्येव सौरजम् ॥ सम्यक्त्वमुच्यते सारः सर्वेषां धर्मकर्म| पाम् ॥ ५॥ तत्त्वश्रधानमेतच्च गदितं जिनशासने ॥ सर्वे जीवा न इंतव्याः सूत्रे तत्त्वमितीष्यते ॥६॥ शुषो धर्मोऽयमित्येतद्धर्मरुच्यात्मकं स्थितम् ॥ शुचानामिदमन्यासां रुचीनामुपलक्षणम् ॥ ७॥ अथवेदं यथा तस्वमायैष समाsखिलम् ॥ नवानामपि तत्त्वानामिति श्रद्धोदितार्थतः॥ ७ ॥ इहैव प्रोच्यते शुद्धाऽहिंसा वा तत्त्वमित्यतः॥ सम्यक्त्वं दर्शितं सूत्रप्रामाण्योपगमात्मकम् ॥ ए ॥ शुद्धाऽहिंसोक्तितः सूत्रप्रामाण्यं तत एव च ॥ अहिंसाशुकधीरेवमन्योन्याश्रयजीर्ननु ॥ १०॥ नैवं यस्मादहिंसायां सर्वेषामेकवाक्यता ॥ तनुशतावबोधश्च संजवादिविचारणात् ॥ ११ ॥ यथाऽहिंसादयः पंच व्रतधर्मयमादिनिः॥ पदैः कुशलधर्माः कथ्यते स्वस्वदर्शने ॥ १॥ प्रादुर्भागवतास्तत्र व्रतोपत्रतपंचकम् ॥ यमांश्च नियमान् पाशुपता धर्मान् दशाग्यधुः ॥ १३ ॥ अहिंसा सत्यवचनमस्तैन्यं चाप्यकहपना ॥ ब्रह्मचर्य ताक्रोधो