SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार ॥ ११ ॥ | राजपथे तदा ॥ 9 ॥ व्रततरून्प्रगुणी कुरुते जनो दहति पृष्टमनोदहनः पुनः ॥ ननु परिश्रम एष विशेषवान् क्व जविता | सुगुणोपवनोदये ॥ ८ ॥ निगृहीतमना विदधत्परां न वपुषा वचसा च शुभक्रियाम् ॥ गुणमुपैति विराधनयाऽनया बत दुरंत वज्रममंचति ॥ ए ॥ श्रनिगृहीतमनाः कुविकल्पतो नरकमृच्छति तंडुलमत्स्यवत् ॥ इयमनक्षणजा तदजीर्णताऽनुपनतार्थविकल्पकदर्थना ॥ १० ॥ मनसि लोलतरे विपरीततां वचननेत्र करें गितगोपना ॥ व्रजति धूर्त्ततया ह्यनयाखिलं निविडदंनपरैर्मुषितं जगत् ॥ ११ ॥ मनस एव ततः परिशोधनं नियमतो विदधीत महामतिः ॥ इदमभेषजसंवननं मुनेः परपुमर्थरतस्य शिव श्रियः ॥ १२ ॥ प्रवचनान्ज विलासर विप्रजा प्रशमनी रतरंगतरंगिणी ॥ हृदयशुद्धिरुदीर्णमदज्वरप्रसरनाशविधौ परमौषधम् ॥ १३ ॥ अनुभवामृतकुंडमनुत्तरव्रतमराल विलासपयोजिनी ॥ सकलकर्मकलंक विनाशिनी मनस एव हि शुद्धिरुदाहृता ॥ १४ ॥ प्रथमतो व्यवहारनय स्थितोऽशुन विकटप निवृत्तिपरो जवेत् ॥ शुभविकल्पमयत्रतसेवया | हरति कंटक एव हि कंटकम् ॥ १५ ॥ विषमधीत्य पदानि शनैः शनैर्हरति मंत्रपदावधि मांत्रिकः ॥ जवति देश निवृत्ति - रपि स्फुटा गुणकरी प्रथमं मनसस्तथा ॥ १६ ॥ च्युतमसदूद्विषयव्यवसायतो लगति यत्र मनोऽधिकसौष्ठवात् ॥ प्रतिकृतिः | पदमात्मवदेव वा तदवलंबनमत्र शुभं मतम् ॥ १७ ॥ तदनु काचन निश्चयकल्पना विगलितव्यवहारपदावधिः ॥ न किम - पीति विवेचनसंमुखी जवति सर्वनिवृत्तिसमाधये ॥ १८ ॥ इह हि सर्वबहिर्विषयच्युतं हृदयमात्मनि केवलमागतम् ॥ चर| दर्शनबोधपरंपरा परिचितं प्रसरत्यविकटुपकम् ॥ १९ ॥ तदिदमन्यऽपैत्यधुनापि नो नियतवस्तुविलास्यपि निश्चयात् ॥ | क्षणम संगमुदीत निसर्गधी हृतबहिर्ग्रहमंतरुदाहृता ॥ २० ॥ कृतकषायजयः सगजी रिम प्रकृतिशांतमुदात्तमुदारधीः ॥ समनु अधिकार. ११ ॥ ११ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy