________________
अध्यात्मसार ॥ ११ ॥
| राजपथे तदा ॥ 9 ॥ व्रततरून्प्रगुणी कुरुते जनो दहति पृष्टमनोदहनः पुनः ॥ ननु परिश्रम एष विशेषवान् क्व जविता | सुगुणोपवनोदये ॥ ८ ॥ निगृहीतमना विदधत्परां न वपुषा वचसा च शुभक्रियाम् ॥ गुणमुपैति विराधनयाऽनया बत दुरंत वज्रममंचति ॥ ए ॥ श्रनिगृहीतमनाः कुविकल्पतो नरकमृच्छति तंडुलमत्स्यवत् ॥ इयमनक्षणजा तदजीर्णताऽनुपनतार्थविकल्पकदर्थना ॥ १० ॥ मनसि लोलतरे विपरीततां वचननेत्र करें गितगोपना ॥ व्रजति धूर्त्ततया ह्यनयाखिलं निविडदंनपरैर्मुषितं जगत् ॥ ११ ॥ मनस एव ततः परिशोधनं नियमतो विदधीत महामतिः ॥ इदमभेषजसंवननं मुनेः परपुमर्थरतस्य शिव श्रियः ॥ १२ ॥ प्रवचनान्ज विलासर विप्रजा प्रशमनी रतरंगतरंगिणी ॥ हृदयशुद्धिरुदीर्णमदज्वरप्रसरनाशविधौ परमौषधम् ॥ १३ ॥ अनुभवामृतकुंडमनुत्तरव्रतमराल विलासपयोजिनी ॥ सकलकर्मकलंक विनाशिनी मनस एव हि शुद्धिरुदाहृता ॥ १४ ॥ प्रथमतो व्यवहारनय स्थितोऽशुन विकटप निवृत्तिपरो जवेत् ॥ शुभविकल्पमयत्रतसेवया | हरति कंटक एव हि कंटकम् ॥ १५ ॥ विषमधीत्य पदानि शनैः शनैर्हरति मंत्रपदावधि मांत्रिकः ॥ जवति देश निवृत्ति - रपि स्फुटा गुणकरी प्रथमं मनसस्तथा ॥ १६ ॥ च्युतमसदूद्विषयव्यवसायतो लगति यत्र मनोऽधिकसौष्ठवात् ॥ प्रतिकृतिः | पदमात्मवदेव वा तदवलंबनमत्र शुभं मतम् ॥ १७ ॥ तदनु काचन निश्चयकल्पना विगलितव्यवहारपदावधिः ॥ न किम - पीति विवेचनसंमुखी जवति सर्वनिवृत्तिसमाधये ॥ १८ ॥ इह हि सर्वबहिर्विषयच्युतं हृदयमात्मनि केवलमागतम् ॥ चर| दर्शनबोधपरंपरा परिचितं प्रसरत्यविकटुपकम् ॥ १९ ॥ तदिदमन्यऽपैत्यधुनापि नो नियतवस्तुविलास्यपि निश्चयात् ॥ | क्षणम संगमुदीत निसर्गधी हृतबहिर्ग्रहमंतरुदाहृता ॥ २० ॥ कृतकषायजयः सगजी रिम प्रकृतिशांतमुदात्तमुदारधीः ॥ समनु
अधिकार.
११
॥ ११ ॥