________________
शमभेदतः ॥ श्रामीत्यादियोगेन जन्यानां मार्गगामिनाम् ॥ ३३ ॥ अनुकंपा च निर्वेदः संवेगः प्रशमस्तथा ॥ एतेषामनुजावा: स्युरिष्ठादीनां यथाक्रमम् ॥ ३४ ॥ कायोत्सर्गादिसूत्राणां श्रामेधादिनावतः ॥ इवादियोगे साफल्यं देशसर्वव्रतस्पृशाम् ॥ ३५ ॥ गुरुखंडादिमाधुर्यभेदवत् पुरुषांतरे ॥ भेदेऽपीठादिभावानां दोषो नार्थान्वयादिह ॥ ३६ ॥ येषां नेहा| दिलेशोपि तेषां त्वेतत्समर्पणे । स्फुटो महामृषावाद इत्याचार्याः प्रचक्षते ॥ ३७ ॥ उन्मार्गोत्थापनं बाढमसमंजसकारणे ॥ जावनीयमिदं तत्त्वं जानानैर्योगविंशिकाम् ॥ ३८ ॥ त्रिधा तत्सदनुष्ठानमादेयं शुद्धचेतसा ॥ ज्ञात्वा समयसद्भावं लोकसंज्ञां विदाय च ॥ ३९ ॥
॥
11
11
11
11
11
॥ इति सदनुष्ठानाधिकारः ॥ १० ॥
॥ उचितमाचरणं शुभमिठतां प्रथमतो मनसः खलु शोधनम्॥ गदवतां कृते मलशोधने कमुपयोगमुपैतु रसायनम् ॥१॥ | परजने प्रसनं किंमु रज्यति विषति वा स्वमनो यदि निर्मलम् ॥ विरहिणामरतेर्जगतो रतेरपि च का विकृतिर्विमले विधौ ॥ २ ॥ रुचितमाकलयन्ननुपस्थितं स्वमनसैव हि शोचति मानवः । उपनते स्मयमानमुखः पुनर्भवति तत्र परस्य किमुच्यताम् ॥ ३ ॥ चरणयोगघटान्प्रविलोग्यन् शमरसं सकलं विकिरत्यधः ॥ चपल एष मनः कपिरुच्चकै रसवणिग् विदधातु मुनिस्तु किं ॥ ४ ॥ सततकुट्टितसंयमजूत लोस्थित रजोनिकरैः प्रथयंस्तमः ॥ श्रतिदृढैश्च मनस्तुरगो गुणैरपि नियंत्रित एप न तिष्ठति ॥ ५ ॥ जिनवचोघनसारम लिम्लुचः कुसुमसायकपावकदीपकः ॥ श्रहह कोपि मनःपवनो बली शुजमतिद्रुमसंततिनंगकृत् ॥ ६ ॥ चरणगोपुरजंगपरः स्फुरत्समयबोधतरूनपि पातयन् ॥ भ्रमति यद्यतिमत्तमनोगजः क्व कुशलं शिव