SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ शमभेदतः ॥ श्रामीत्यादियोगेन जन्यानां मार्गगामिनाम् ॥ ३३ ॥ अनुकंपा च निर्वेदः संवेगः प्रशमस्तथा ॥ एतेषामनुजावा: स्युरिष्ठादीनां यथाक्रमम् ॥ ३४ ॥ कायोत्सर्गादिसूत्राणां श्रामेधादिनावतः ॥ इवादियोगे साफल्यं देशसर्वव्रतस्पृशाम् ॥ ३५ ॥ गुरुखंडादिमाधुर्यभेदवत् पुरुषांतरे ॥ भेदेऽपीठादिभावानां दोषो नार्थान्वयादिह ॥ ३६ ॥ येषां नेहा| दिलेशोपि तेषां त्वेतत्समर्पणे । स्फुटो महामृषावाद इत्याचार्याः प्रचक्षते ॥ ३७ ॥ उन्मार्गोत्थापनं बाढमसमंजसकारणे ॥ जावनीयमिदं तत्त्वं जानानैर्योगविंशिकाम् ॥ ३८ ॥ त्रिधा तत्सदनुष्ठानमादेयं शुद्धचेतसा ॥ ज्ञात्वा समयसद्भावं लोकसंज्ञां विदाय च ॥ ३९ ॥ ॥ 11 11 11 11 11 ॥ इति सदनुष्ठानाधिकारः ॥ १० ॥ ॥ उचितमाचरणं शुभमिठतां प्रथमतो मनसः खलु शोधनम्॥ गदवतां कृते मलशोधने कमुपयोगमुपैतु रसायनम् ॥१॥ | परजने प्रसनं किंमु रज्यति विषति वा स्वमनो यदि निर्मलम् ॥ विरहिणामरतेर्जगतो रतेरपि च का विकृतिर्विमले विधौ ॥ २ ॥ रुचितमाकलयन्ननुपस्थितं स्वमनसैव हि शोचति मानवः । उपनते स्मयमानमुखः पुनर्भवति तत्र परस्य किमुच्यताम् ॥ ३ ॥ चरणयोगघटान्प्रविलोग्यन् शमरसं सकलं विकिरत्यधः ॥ चपल एष मनः कपिरुच्चकै रसवणिग् विदधातु मुनिस्तु किं ॥ ४ ॥ सततकुट्टितसंयमजूत लोस्थित रजोनिकरैः प्रथयंस्तमः ॥ श्रतिदृढैश्च मनस्तुरगो गुणैरपि नियंत्रित एप न तिष्ठति ॥ ५ ॥ जिनवचोघनसारम लिम्लुचः कुसुमसायकपावकदीपकः ॥ श्रहह कोपि मनःपवनो बली शुजमतिद्रुमसंततिनंगकृत् ॥ ६ ॥ चरणगोपुरजंगपरः स्फुरत्समयबोधतरूनपि पातयन् ॥ भ्रमति यद्यतिमत्तमनोगजः क्व कुशलं शिव
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy