________________
अध्यात्म
ॐ//
अधिकार.
सार
उघतो लोकतो वा तदननुष्ठानमेव हि ॥ १५ ॥ अकामनिर्जरांगत्वं कायक्लेशादिहोदितम् ॥ सकामनिर्जरा तु स्यात् सोपयोगप्रवृत्तितः ॥ १६ ॥ सदनुष्ठानरागेण तशेतुर्मार्गगामिनाम् ॥ एतच्च चरमावर्तेऽनाजोगादेविना नवेत् ॥ १७ ॥ धर्मयौवनकालोऽयं जवबालदशापरा ॥ अत्र स्यात्सक्रियारागोऽन्यत्र चासत्क्रियादरः॥ १०॥ जोगरागाद् यथा यूनो बाखक्रीडाखिला हिये ।। धर्मे यूनस्तथा धर्मरागेणासक्रिया हिये ॥ १५॥ चतुर्थ चरमावर्ते तस्माधर्मानुरागतः॥ अनुष्ठानं विनिर्दिष्टं बीजादिक्रमसंगतम् ॥२०॥ बीजं चेह जनान् दृष्ट्वा शुझानुष्ठानकारिणः ॥ बहुमानप्रशंसान्यां चिकीर्षा शुधगोचरा ॥१॥ तस्या एवानुबंधश्चाकलंकः कीर्त्यतेऽकुरः॥ त त्वन्वेषणा चित्रा स्कंधकरपा च वर्णिता ॥ १२ ॥ प्रवृ-| त्तिस्तेषु चित्रा च पत्रादिसदृशी मता ॥ पुष्पं च गुरुयोगादिहेतुसंपत्तिलक्षणम् ॥ १३ ॥ जावधर्मस्य संपत्तिर्या च सद्देशनादिना ॥ फखं तदत्र विज्ञेयं नियमान्मोक्षसाधकम् ॥ २४ ॥ सहजो जावधर्मो हि शुधश्चंदनगंधवत् ॥ एतानमनुष्ठानममृतं संप्रचक्षते ॥ २५ ॥ जैनीमाज्ञां पुरस्कृत्य प्रवृत्तं चित्तशुद्धितः॥ संवेगगनमत्यंतममृतं तक्दिो विदुः ॥२६॥ शास्त्रार्थासोचनं सम्यक् प्रणिधानं च कर्मणि ॥ कासाद्यंगाविपर्यासोऽमृतानुष्ठानलक्षणम् ॥ २७॥ यं हि सदनुष्ठानं| त्रयमत्रासदेव च ॥ तत्रापि चरम श्रेष्ठं मोहोगविषनाशनात् ॥२०॥ श्रादरः करणे प्रीतिरविघ्नः संपदागमः ॥ जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् ॥ ए ॥दैनिनं नवेदिकाप्रवृत्तिस्थिरसिद्धिनिः॥ चतुर्विधमिदं मोक्षयोजनाद्योगसंशितम् ॥ ३० ॥श्वा तत्कथा प्रीतियुक्ताविपरिणामिनी ॥ प्रवृत्तिः पालनं सम्यक् सर्वत्रोपशमान्वितम् ॥ ३१ ॥ सत्क्षयोपशमोत्कर्षादतिचारादिचिंतया ॥ रहितं तु स्थिर सिद्धिः परेषामर्थसाधकम् ॥ ३२ ॥ लेदा इमे विचित्राः स्युः योप
॥१०॥