SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ अध्यात्म ॐ// अधिकार. सार उघतो लोकतो वा तदननुष्ठानमेव हि ॥ १५ ॥ अकामनिर्जरांगत्वं कायक्लेशादिहोदितम् ॥ सकामनिर्जरा तु स्यात् सोपयोगप्रवृत्तितः ॥ १६ ॥ सदनुष्ठानरागेण तशेतुर्मार्गगामिनाम् ॥ एतच्च चरमावर्तेऽनाजोगादेविना नवेत् ॥ १७ ॥ धर्मयौवनकालोऽयं जवबालदशापरा ॥ अत्र स्यात्सक्रियारागोऽन्यत्र चासत्क्रियादरः॥ १०॥ जोगरागाद् यथा यूनो बाखक्रीडाखिला हिये ।। धर्मे यूनस्तथा धर्मरागेणासक्रिया हिये ॥ १५॥ चतुर्थ चरमावर्ते तस्माधर्मानुरागतः॥ अनुष्ठानं विनिर्दिष्टं बीजादिक्रमसंगतम् ॥२०॥ बीजं चेह जनान् दृष्ट्वा शुझानुष्ठानकारिणः ॥ बहुमानप्रशंसान्यां चिकीर्षा शुधगोचरा ॥१॥ तस्या एवानुबंधश्चाकलंकः कीर्त्यतेऽकुरः॥ त त्वन्वेषणा चित्रा स्कंधकरपा च वर्णिता ॥ १२ ॥ प्रवृ-| त्तिस्तेषु चित्रा च पत्रादिसदृशी मता ॥ पुष्पं च गुरुयोगादिहेतुसंपत्तिलक्षणम् ॥ १३ ॥ जावधर्मस्य संपत्तिर्या च सद्देशनादिना ॥ फखं तदत्र विज्ञेयं नियमान्मोक्षसाधकम् ॥ २४ ॥ सहजो जावधर्मो हि शुधश्चंदनगंधवत् ॥ एतानमनुष्ठानममृतं संप्रचक्षते ॥ २५ ॥ जैनीमाज्ञां पुरस्कृत्य प्रवृत्तं चित्तशुद्धितः॥ संवेगगनमत्यंतममृतं तक्दिो विदुः ॥२६॥ शास्त्रार्थासोचनं सम्यक् प्रणिधानं च कर्मणि ॥ कासाद्यंगाविपर्यासोऽमृतानुष्ठानलक्षणम् ॥ २७॥ यं हि सदनुष्ठानं| त्रयमत्रासदेव च ॥ तत्रापि चरम श्रेष्ठं मोहोगविषनाशनात् ॥२०॥ श्रादरः करणे प्रीतिरविघ्नः संपदागमः ॥ जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् ॥ ए ॥दैनिनं नवेदिकाप्रवृत्तिस्थिरसिद्धिनिः॥ चतुर्विधमिदं मोक्षयोजनाद्योगसंशितम् ॥ ३० ॥श्वा तत्कथा प्रीतियुक्ताविपरिणामिनी ॥ प्रवृत्तिः पालनं सम्यक् सर्वत्रोपशमान्वितम् ॥ ३१ ॥ सत्क्षयोपशमोत्कर्षादतिचारादिचिंतया ॥ रहितं तु स्थिर सिद्धिः परेषामर्थसाधकम् ॥ ३२ ॥ लेदा इमे विचित्राः स्युः योप ॥१०॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy