SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ | दिङ्मात्रदर्शने शास्त्रव्यापारः स्यान्न दूरगः॥ अस्याः स्वानुनवः पारं सामर्थ्याख्योऽवगाहते ॥ २०॥ परस्मात् परमेषा यन्निगूढं तत्त्वमात्मनः ॥ तदध्यात्मप्रसादेन कार्योऽस्यामेव निर्जरः॥२५॥ ॥ इति समताधिकारः ॥९॥ ॥ परिशुधमनुष्ठानं जायते समतान्वयात् ॥ कतकदोदसंक्रांतेः कलुषं सखिलं यथा ॥१॥ विषं गरोऽननुष्ठानं तशेतु-|| रमृतं परम् ॥ गुरुसेवाद्यनुष्ठानमिति पंचविधं जगुः ॥॥श्राहारोपधिपूजप्रिनृत्याशंसया कृतम् ॥ शीघ्रं सच्चित्तईतृत्वादिषानुष्ठानमुच्यते ॥ ३ ॥ स्थावर जंगमं चापि तत्क्षणं नक्षितं विषम् ॥ यथा हंति तथेदं सच्चित्तमैहिकनोगतः ॥ दिव्यजोगाजिलाषेण कालांतरपरिक्षयात् ॥ स्वादृष्टफलसंपूर्तेर्गरानुष्ठानमुच्यते ॥ ५॥ यथा कुषव्यसंयोगजनितं गरसंझि-|| तम् ॥ विषं कालांतरे हंति तथेदमपि तत्त्वतः ॥ ६ ॥ निषेधायानयोरेव विचित्रानर्थदायिनोः॥ सर्वत्रैवानिदानत्वं जिनेः प्रतिपादितम् ॥ ७॥ प्रणिधानाद्यनावेन कानध्यवसायिनः ॥ संमूर्बिमप्रवृत्त्याजमननुष्ठानमुच्यते ॥ ७॥ उघसंज्ञान सामान्यज्ञानरूपा निबंधनम् ॥ लोकसंज्ञा च निर्दोषसूत्रमार्गानुपेक्षिणी ॥ए ॥ न लोकं नापि सूत्रं नो गुरुवाचमपेक्षते ॥ अनध्यवसितं किंचित्कुरुते चौघसंझया ॥ १० ॥ शुस्यान्वेषणे तीर्थोच्छेदः स्यादिति वादिनाम् ॥ खोकाचारादरश्रया | खोकसंकति गीयते ॥ ११॥ शिक्षितादिपदोपेतमप्यावश्यकमुच्यते ॥ व्यतो जावनिर्मुक्तमशुम्भस्य तु का कथा ॥१२॥ तीर्थोलेदनिया हंताविशुधस्यैव चादरे ॥ सूत्रक्रियाविखोपः स्यान्तानुगतिकत्वतः ॥ १३ ॥ धर्मोद्यतेन कर्त्तव्यं कृतं बहुजिरेव चेत् ॥ तदा मिथ्यादृशां धर्मो न त्याज्यः स्यात्कदाचन ॥ १४॥ तस्माजतानुगत्या यत् क्रियते सूत्रवर्जितम् ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy