________________
| दिङ्मात्रदर्शने शास्त्रव्यापारः स्यान्न दूरगः॥ अस्याः स्वानुनवः पारं सामर्थ्याख्योऽवगाहते ॥ २०॥ परस्मात् परमेषा यन्निगूढं तत्त्वमात्मनः ॥ तदध्यात्मप्रसादेन कार्योऽस्यामेव निर्जरः॥२५॥
॥ इति समताधिकारः ॥९॥ ॥ परिशुधमनुष्ठानं जायते समतान्वयात् ॥ कतकदोदसंक्रांतेः कलुषं सखिलं यथा ॥१॥ विषं गरोऽननुष्ठानं तशेतु-|| रमृतं परम् ॥ गुरुसेवाद्यनुष्ठानमिति पंचविधं जगुः ॥॥श्राहारोपधिपूजप्रिनृत्याशंसया कृतम् ॥ शीघ्रं सच्चित्तईतृत्वादिषानुष्ठानमुच्यते ॥ ३ ॥ स्थावर जंगमं चापि तत्क्षणं नक्षितं विषम् ॥ यथा हंति तथेदं सच्चित्तमैहिकनोगतः ॥ दिव्यजोगाजिलाषेण कालांतरपरिक्षयात् ॥ स्वादृष्टफलसंपूर्तेर्गरानुष्ठानमुच्यते ॥ ५॥ यथा कुषव्यसंयोगजनितं गरसंझि-|| तम् ॥ विषं कालांतरे हंति तथेदमपि तत्त्वतः ॥ ६ ॥ निषेधायानयोरेव विचित्रानर्थदायिनोः॥ सर्वत्रैवानिदानत्वं जिनेः प्रतिपादितम् ॥ ७॥ प्रणिधानाद्यनावेन कानध्यवसायिनः ॥ संमूर्बिमप्रवृत्त्याजमननुष्ठानमुच्यते ॥ ७॥ उघसंज्ञान सामान्यज्ञानरूपा निबंधनम् ॥ लोकसंज्ञा च निर्दोषसूत्रमार्गानुपेक्षिणी ॥ए ॥ न लोकं नापि सूत्रं नो गुरुवाचमपेक्षते ॥ अनध्यवसितं किंचित्कुरुते चौघसंझया ॥ १० ॥ शुस्यान्वेषणे तीर्थोच्छेदः स्यादिति वादिनाम् ॥ खोकाचारादरश्रया | खोकसंकति गीयते ॥ ११॥ शिक्षितादिपदोपेतमप्यावश्यकमुच्यते ॥ व्यतो जावनिर्मुक्तमशुम्भस्य तु का कथा ॥१२॥ तीर्थोलेदनिया हंताविशुधस्यैव चादरे ॥ सूत्रक्रियाविखोपः स्यान्तानुगतिकत्वतः ॥ १३ ॥ धर्मोद्यतेन कर्त्तव्यं कृतं बहुजिरेव चेत् ॥ तदा मिथ्यादृशां धर्मो न त्याज्यः स्यात्कदाचन ॥ १४॥ तस्माजतानुगत्या यत् क्रियते सूत्रवर्जितम् ॥