SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार ॥ ए ॥ एकैव समता सेव्या तरिः संसारवारिधौ ॥ १२ ॥ दूरे स्वर्गसुखं मुक्तिपदवी सा दवीयसी ॥ मनः संनिहितं दृष्टं स्पष्टं तु समतासुखम् ॥ १३ ॥ दृशोः स्मरविषं शुष्येत् क्रोधतापः क्ष्यं व्रजेत् ॥ श्रौत्यमखनाशः स्यात् समतामृतमानात् ॥ १४ ॥ जरामरणदावाग्निज्वखिते जवकानने ॥ सुखाय समतैकैव पीयूषघनवृष्टिवत् ॥ १५ ॥ श्राश्रित्य समतामेकां निर्वृता जरता - | दयः ॥ न हि कष्टमनुष्ठानमभूत्तेषां तु किंचन ॥ १६ ॥ श्रर्गला नरकद्वारे मोक्षमार्गस्य दीपिका ॥ समता गुणरलानां संग्रहे । | रोहणावनिः ॥ १७ ॥ मोहाच्छादितनेत्राणामात्मरूपमपश्यताम् || दिव्यांजनशलाकेव समता दोषनाशकृत् ॥ १० ॥ क्षणं | चेतः समाकृष्य समता यदि सेव्यते ॥ स्यात्तदा सुखमन्यस्य यद्वक्तुं नैव पार्यते ॥ १९ ॥ कुमारी न यथा वेत्ति सुखं दयितजोगजम् ॥ न जानाति तथा लोको योगिनां समतासुखम् ॥ २० ॥ नतिस्तुत्यादिकाशंसाशरस्तीत्रः स्वमनित् ॥ समतावर्मगुप्तानां नार्त्तिकृत्सोपि जायते ॥ २१ ॥ प्रचितान्यपि कर्माणि जन्मनां कोटिकोटिजिः ॥ तमांसीव प्रजा जानोः | क्षिणोति समता क्षणात् ॥ २२ ॥ श्रन्यलिंगादिसिद्धानामाधारः समतैव हि ॥ रत्नत्रयफलप्राप्तेर्यया स्याद्भाव जैनता ||२३|| | ज्ञानस्य फलमेषैव नयस्थानावतारिणः ॥ चंदनं वह्निरेव स्यात् कुग्रहेण तु जस्म तत् ॥ २४ ॥ चारित्रपुरुषप्राणाः सम| ताख्या गता यदि ॥ जनानुधावनावेशस्तदा तन्मरणोत्सवः ॥ २५ ॥ संत्यज्य समतामेकां स्याद्यत्कष्टमनुष्ठितम् ॥ तदीप्सि |तकरं नैव बीजमुप्तमिवोषरे ॥ २६ ॥ उपायः समतैवेका मुक्तेरन्यः क्रियाजरः ॥ तत्तत्पुरुषजेदेन तस्या एव प्रसिद्धये ॥ २७ ॥ १ ज्ञानसाफल्यमेषैव इति पाठांतरम् । अधिकार ए ॥ ए ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy