________________
स्थितिः॥१॥प्रियार्थिनः प्रियाप्राप्तिं विना क्वापि यथा रतिः॥न तथा तत्त्वजिज्ञासोस्तत्त्वप्राप्तिं विना क्वचित् ॥॥ श्रत एव हि जिज्ञासां विष्टजति ममत्वधीः ॥ विचित्राजिनयाक्रांतः संत्रांत व सक्ष्यते ॥ २५॥ धृतो योगो न ममता हता न समताऽऽदृता ॥ न च जिज्ञासितं तत्त्वं गतं जन्म निरर्थकम् ॥ २६॥ जिज्ञासा च विवेकश्च ममतानाशकावुनौ ॥ अतस्तान्यां निगृह्णीयादेनामध्यात्मवैरिणीम् ॥ २७॥ ॥ ॥
॥ इति ममतात्यागाधिकारः ॥ ॥ ॥ त्यक्तायां ममतायां च समता प्रयते स्वतः ॥ स्फटिके गलितोपाधौ यथा निर्मखतागुणः॥१॥ प्रियाप्रियत्वयोर्या3-14 र्व्यवहारस्य कट्पना ॥ निश्चयात्तव्युदासेन स्नैमित्यं समतोच्यते ॥२॥ तेष्वेव द्विषतः पुंसस्तेष्वेवार्थेषु रज्यतः ॥ निश्चया-y किंचिदिष्टं वाऽनिष्टं वा नैव विद्यते ॥३॥ एकस्य विषयो यः स्यात्स्वाभिप्रायेण पुष्टिकृत् ॥श्रन्यस्य क्षेष्यतामेति स एव मतिन्जेदतः॥४॥विकपकहिपतं तस्माद्यमेतन्न तात्त्विकम् ॥ विकल्पोपरमे तस्य वित्वादिवपक्षयः॥५॥ स्वप्रयोजनसंसिद्धिः स्वायत्ता नासते यदा ॥ बहिरर्थेषु संकल्पसमुचानं तदा हतं ॥ ६॥ खब्धे स्वनावे कंठस्थस्वर्णन्यायाश्रमक्ष्ये ॥ रागषानुपस्थानात् समता स्यादनाहता ॥७॥ जगजीवेषु नो जाति दैविध्यं कर्मनिर्मितम् ॥ यदा शुधनयस्थित्या तदा साम्यमनाहतम् ॥ ७॥ स्वगुणेन्योपि कौटस्थ्यादेकत्वाध्यवसायतः ॥ श्रआत्मारामं मनो यस्य तस्य साम्यमनुचरम् ॥ ए॥ समतापरिपाके स्याविषयग्रहशून्यता ॥ यया विशदयोगानां वासी चंदनतुध्यता ॥ १० ॥ किं स्तुमः समतां साधो या स्वार्थप्रगुणीकृता ॥ वैराणि नित्यवैराणामपि ईत्युपतस्थुषाम् ॥ ११ ॥ किं दानेन तपोनिर्वा यमैश्च नियमैश्च किम् ॥