SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ स्थितिः॥१॥प्रियार्थिनः प्रियाप्राप्तिं विना क्वापि यथा रतिः॥न तथा तत्त्वजिज्ञासोस्तत्त्वप्राप्तिं विना क्वचित् ॥॥ श्रत एव हि जिज्ञासां विष्टजति ममत्वधीः ॥ विचित्राजिनयाक्रांतः संत्रांत व सक्ष्यते ॥ २५॥ धृतो योगो न ममता हता न समताऽऽदृता ॥ न च जिज्ञासितं तत्त्वं गतं जन्म निरर्थकम् ॥ २६॥ जिज्ञासा च विवेकश्च ममतानाशकावुनौ ॥ अतस्तान्यां निगृह्णीयादेनामध्यात्मवैरिणीम् ॥ २७॥ ॥ ॥ ॥ इति ममतात्यागाधिकारः ॥ ॥ ॥ त्यक्तायां ममतायां च समता प्रयते स्वतः ॥ स्फटिके गलितोपाधौ यथा निर्मखतागुणः॥१॥ प्रियाप्रियत्वयोर्या3-14 र्व्यवहारस्य कट्पना ॥ निश्चयात्तव्युदासेन स्नैमित्यं समतोच्यते ॥२॥ तेष्वेव द्विषतः पुंसस्तेष्वेवार्थेषु रज्यतः ॥ निश्चया-y किंचिदिष्टं वाऽनिष्टं वा नैव विद्यते ॥३॥ एकस्य विषयो यः स्यात्स्वाभिप्रायेण पुष्टिकृत् ॥श्रन्यस्य क्षेष्यतामेति स एव मतिन्जेदतः॥४॥विकपकहिपतं तस्माद्यमेतन्न तात्त्विकम् ॥ विकल्पोपरमे तस्य वित्वादिवपक्षयः॥५॥ स्वप्रयोजनसंसिद्धिः स्वायत्ता नासते यदा ॥ बहिरर्थेषु संकल्पसमुचानं तदा हतं ॥ ६॥ खब्धे स्वनावे कंठस्थस्वर्णन्यायाश्रमक्ष्ये ॥ रागषानुपस्थानात् समता स्यादनाहता ॥७॥ जगजीवेषु नो जाति दैविध्यं कर्मनिर्मितम् ॥ यदा शुधनयस्थित्या तदा साम्यमनाहतम् ॥ ७॥ स्वगुणेन्योपि कौटस्थ्यादेकत्वाध्यवसायतः ॥ श्रआत्मारामं मनो यस्य तस्य साम्यमनुचरम् ॥ ए॥ समतापरिपाके स्याविषयग्रहशून्यता ॥ यया विशदयोगानां वासी चंदनतुध्यता ॥ १० ॥ किं स्तुमः समतां साधो या स्वार्थप्रगुणीकृता ॥ वैराणि नित्यवैराणामपि ईत्युपतस्थुषाम् ॥ ११ ॥ किं दानेन तपोनिर्वा यमैश्च नियमैश्च किम् ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy