________________
अध्यात्मसार
110 11
| द्यथा वटः ॥ तथैकममताबीजात्प्रपंचस्यापि कल्पना ॥ ६ ॥ माता पिता मे जाता मे जगिनी वजा च मे ॥ पुत्राः सुता मे मित्राणि ज्ञातयः संस्तुताश्च मे ॥ ७ ॥ इत्येवं ममताव्याधिं वर्द्धमानं प्रतिक्षणम् ॥ जनः शक्नोति नोछेतुं विना ज्ञानमदौषधम् ॥ ८ ॥ ममत्वेनैव निःशंकमारंजादौ प्रवर्त्तते ॥ कालाकालसमुच्छायी धनखोजेन धावति ॥ ए ॥ स्वयं येषां च पोषाय खिद्यते ममतावशः ॥ इहामुत्र च ते न स्युरस्त्राणाय शरणाय वा ॥ १० ॥ ममत्वेन बहून् लोकान् पुष्णात्येकोs - जितैर्धनैः ॥ सोढा नरकदुःखानां तीव्राणामेक एव तु ॥ ११ ॥ ममतांधो हि यन्नास्ति तत्पश्यति न पश्यति । जात्यंधस्तु यदस्त्येतद्भेद इत्यनयोर्महान् ॥ १२ ॥ प्राणानभिन्नताध्यानात् प्रेमभूम्ना ततोऽधिकां ॥ प्राणापहां प्रियां मत्वा मोदते ममतावशः ॥ १३ ॥ कुंदान्यस्थीनि दशनान् मुखं श्लेष्मगृहं विधुं ॥ मांसग्रंथी कुचौ कुंजी देनो वेत्ति ममत्ववान् ॥ १४ ॥ मनस्यन्यश्चस्यन्यत् क्रियायामन्यदेव च ॥ यस्यास्तामपि खोलाक्षीं साध्वीं वेत्ति ममत्ववान् ॥ १५ ॥ या रोपयत्यकार्येऽपि रागिणं प्राणसंशये ॥ दुर्वृत्तां स्त्रीं ममत्वांधस्तां मुग्धामेव मन्यते ॥ १६ ॥ चर्माच्छादितमांसास्थिविषमूत्र पिठरीध्वपि ॥ | वनितासु प्रियत्वं यत्तन्ममत्व विजितम् ॥ ११ ॥ सालयन् बालकं तातेत्येवं ब्रूते ममत्ववान् ॥ वेत्ति च श्लेष्मणा पूर्णामंगुली ममृतां चिताम् ॥ १० ॥ पंकार्डमपि निःशंका सुतमंकान्न मुंचति ॥ तदमेध्येऽपि मेध्यत्वं जानात्यंबा ममत्वतः ॥ १९ ॥ | मातापित्रादिसंबंधोऽनियतोऽपि ममत्वतः ॥ दृढभूमी चमवतां नैयत्येनावजासते ॥ २० ॥ भिन्नाः प्रत्येकमात्मानो विभिन्नाः | पुखा श्रपि ॥ शून्यः संसर्ग इत्येवं यः पश्यति स पश्यति ॥ २१ ॥ ताममते स्वत्वस्वी यत्वज्रमहेतुके || नेदज्ञानात्पखायेते रज्जुज्ञानादिवाहिनीः ॥ २२ ॥ किमेतदिति जिज्ञासा तत्त्वांतज्ञानसंमुखी ॥ व्यासंगमेव नोठातुं दत्ते व ममता
अधिकार.
Մ
॥८ ॥