SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अध्यात्मसार 110 11 | द्यथा वटः ॥ तथैकममताबीजात्प्रपंचस्यापि कल्पना ॥ ६ ॥ माता पिता मे जाता मे जगिनी वजा च मे ॥ पुत्राः सुता मे मित्राणि ज्ञातयः संस्तुताश्च मे ॥ ७ ॥ इत्येवं ममताव्याधिं वर्द्धमानं प्रतिक्षणम् ॥ जनः शक्नोति नोछेतुं विना ज्ञानमदौषधम् ॥ ८ ॥ ममत्वेनैव निःशंकमारंजादौ प्रवर्त्तते ॥ कालाकालसमुच्छायी धनखोजेन धावति ॥ ए ॥ स्वयं येषां च पोषाय खिद्यते ममतावशः ॥ इहामुत्र च ते न स्युरस्त्राणाय शरणाय वा ॥ १० ॥ ममत्वेन बहून् लोकान् पुष्णात्येकोs - जितैर्धनैः ॥ सोढा नरकदुःखानां तीव्राणामेक एव तु ॥ ११ ॥ ममतांधो हि यन्नास्ति तत्पश्यति न पश्यति । जात्यंधस्तु यदस्त्येतद्भेद इत्यनयोर्महान् ॥ १२ ॥ प्राणानभिन्नताध्यानात् प्रेमभूम्ना ततोऽधिकां ॥ प्राणापहां प्रियां मत्वा मोदते ममतावशः ॥ १३ ॥ कुंदान्यस्थीनि दशनान् मुखं श्लेष्मगृहं विधुं ॥ मांसग्रंथी कुचौ कुंजी देनो वेत्ति ममत्ववान् ॥ १४ ॥ मनस्यन्यश्चस्यन्यत् क्रियायामन्यदेव च ॥ यस्यास्तामपि खोलाक्षीं साध्वीं वेत्ति ममत्ववान् ॥ १५ ॥ या रोपयत्यकार्येऽपि रागिणं प्राणसंशये ॥ दुर्वृत्तां स्त्रीं ममत्वांधस्तां मुग्धामेव मन्यते ॥ १६ ॥ चर्माच्छादितमांसास्थिविषमूत्र पिठरीध्वपि ॥ | वनितासु प्रियत्वं यत्तन्ममत्व विजितम् ॥ ११ ॥ सालयन् बालकं तातेत्येवं ब्रूते ममत्ववान् ॥ वेत्ति च श्लेष्मणा पूर्णामंगुली ममृतां चिताम् ॥ १० ॥ पंकार्डमपि निःशंका सुतमंकान्न मुंचति ॥ तदमेध्येऽपि मेध्यत्वं जानात्यंबा ममत्वतः ॥ १९ ॥ | मातापित्रादिसंबंधोऽनियतोऽपि ममत्वतः ॥ दृढभूमी चमवतां नैयत्येनावजासते ॥ २० ॥ भिन्नाः प्रत्येकमात्मानो विभिन्नाः | पुखा श्रपि ॥ शून्यः संसर्ग इत्येवं यः पश्यति स पश्यति ॥ २१ ॥ ताममते स्वत्वस्वी यत्वज्रमहेतुके || नेदज्ञानात्पखायेते रज्जुज्ञानादिवाहिनीः ॥ २२ ॥ किमेतदिति जिज्ञासा तत्त्वांतज्ञानसंमुखी ॥ व्यासंगमेव नोठातुं दत्ते व ममता अधिकार. Մ ॥८ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy