SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ बहुबाष्पानिखदीपितेन यत् ॥ त्रिदशैदिवि दुःखमाप्यते घटते तत्र कथं सुखस्थितिः॥ १॥ प्रथमान विमानसंपदां च्यवनस्यापि दिवो विचिंतनात् ॥ हृदयं न हि यदिीर्यते धुसदां तत्कुखिशाणुनिर्मितम् ॥१०॥ विषयेषु रतिः शिवार्थिनो न गतिष्वस्ति किलाखिलास्वपि ॥ घननंदनचंदनार्थिनो गिरिजूमिष्वपरद्रुमेष्विव ॥२१॥ इति शुधमतिस्थिरीकृताऽपरवैराग्यरसस्य योगिनः ॥ स्वगुणेषु वितृष्णतावई परवैराग्यमपि प्रवर्तते ॥२॥ विपुलपुिलाकचारणप्रबखाशीविषमुख्यखब्धयः॥ न मदाय विरक्तचेतसामनुषंगोपनताः पलालवत् ॥ २३ ॥ कखितातिशयोऽपि कोऽपि नो विबुधानां मदकृद्गुपव्रजः॥श्रधिकं न विदंत्यमी यतो निजजावे समुदंचति स्वतः॥४॥ हृदये न शिवेऽपि सुब्धता सदनुष्ठानमसंगमगति ॥ पुरुषस्य दशेयमिष्यते सहजानंदतरंगसंगता ॥ १५॥ इति यस्य महामतेनवेदिह वैराग्यविलासजृन्मनः॥ उपयंति वरीतुमुच्चकैस्तमुदारप्रकृतिं यशःश्रियः ॥२६॥ ॥ इति वैराग्यविषयाधिकारः ॥ ७॥ ॥ इति श्रीनयविजयगणिशिष्यश्रीयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे द्वितीयः प्रबंधः ॥ निर्ममस्यैव वैराग्यं स्थिरत्वमवगाहते ॥ परित्यजेत्ततः प्राशो ममतामत्यनर्थदाम् ॥ १॥ विषयैः किं परित्यक्तैर्जागति ममता यदि ॥ त्यागात्कंचुकमात्रस्य नुजंगो न हि निर्विषः ॥२॥ कष्टेन हि गुणग्राम प्रगुणीकुरुते मुनिः॥ ममताराक्षसी| सर्व लक्ष्यत्येकहेखया ॥३॥ जंतुकांतं पशूकृत्य घागविद्यौषधिबलात् ॥ उपायैर्बहुनिः पत्नी ममता क्रीडयत्यहो ॥४॥ एकः परनवे याति जायते चैक एव हि ॥ ममतोकतः सर्व संबंधं कहपयत्यय ॥ ५ ॥ व्यामोति महती भूमि वटवीजा
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy