________________
बहुबाष्पानिखदीपितेन यत् ॥ त्रिदशैदिवि दुःखमाप्यते घटते तत्र कथं सुखस्थितिः॥ १॥ प्रथमान विमानसंपदां च्यवनस्यापि दिवो विचिंतनात् ॥ हृदयं न हि यदिीर्यते धुसदां तत्कुखिशाणुनिर्मितम् ॥१०॥ विषयेषु रतिः शिवार्थिनो न गतिष्वस्ति किलाखिलास्वपि ॥ घननंदनचंदनार्थिनो गिरिजूमिष्वपरद्रुमेष्विव ॥२१॥ इति शुधमतिस्थिरीकृताऽपरवैराग्यरसस्य योगिनः ॥ स्वगुणेषु वितृष्णतावई परवैराग्यमपि प्रवर्तते ॥२॥ विपुलपुिलाकचारणप्रबखाशीविषमुख्यखब्धयः॥ न मदाय विरक्तचेतसामनुषंगोपनताः पलालवत् ॥ २३ ॥ कखितातिशयोऽपि कोऽपि नो विबुधानां मदकृद्गुपव्रजः॥श्रधिकं न विदंत्यमी यतो निजजावे समुदंचति स्वतः॥४॥ हृदये न शिवेऽपि सुब्धता सदनुष्ठानमसंगमगति ॥ पुरुषस्य दशेयमिष्यते सहजानंदतरंगसंगता ॥ १५॥ इति यस्य महामतेनवेदिह वैराग्यविलासजृन्मनः॥ उपयंति वरीतुमुच्चकैस्तमुदारप्रकृतिं यशःश्रियः ॥२६॥
॥ इति वैराग्यविषयाधिकारः ॥ ७॥ ॥ इति श्रीनयविजयगणिशिष्यश्रीयशोविजयेन विरचितेऽध्यात्मसारप्रकरणे द्वितीयः प्रबंधः ॥ निर्ममस्यैव वैराग्यं स्थिरत्वमवगाहते ॥ परित्यजेत्ततः प्राशो ममतामत्यनर्थदाम् ॥ १॥ विषयैः किं परित्यक्तैर्जागति ममता यदि ॥ त्यागात्कंचुकमात्रस्य नुजंगो न हि निर्विषः ॥२॥ कष्टेन हि गुणग्राम प्रगुणीकुरुते मुनिः॥ ममताराक्षसी| सर्व लक्ष्यत्येकहेखया ॥३॥ जंतुकांतं पशूकृत्य घागविद्यौषधिबलात् ॥ उपायैर्बहुनिः पत्नी ममता क्रीडयत्यहो ॥४॥ एकः परनवे याति जायते चैक एव हि ॥ ममतोकतः सर्व संबंधं कहपयत्यय ॥ ५ ॥ व्यामोति महती भूमि वटवीजा