________________
अध्यात्म
सार
119 11
कणकण नाकर्णनपूर्णघूर्णनाः ॥ अनुभूतिनटी स्फुटीकृत प्रियसंगीतरता न योगिनः ॥ ४ ॥ स्खलनाय न शुद्धचेतसां खलनापंचमचा रुघोलना ॥ यदियं समतापदावली मधुरालापरतेर्न रोचते ॥ ५ ॥ सततं क्षयि शुक्रशोणितप्रभवं रूपमपि प्रियं न | हि ॥ श्रविनाशिनिसर्ग निर्मलप्रथमानस्वकरूपदर्शिनः ॥ ६ ॥ परदृश्यमपायसंकुलं विषयो यत्खलु चर्मचक्षुषः ॥ न हि रूपमिदं मुदे यथा निरपायानुनवैकगोचरः ॥ ७ ॥ गतिविभ्रमहास्य चेष्टितैर्लसनानामिह मोदतेऽबुधः ॥ सुकृताद्रिपविष्वमीषु नो विरतानां प्रसरति दृष्टयः ॥ ८ ॥ न मुदे मृगनाजिम झिकालवली चंदन चंद्र सौरभम् ॥ विदुषां निरुपाधिबाधितस्मर| शीलेन सुगंधिवर्ष्मणाम् ॥ ए ॥ उपयोगमुपैति यच्चिरं हरते यन्न विजावमारुतः ॥ न ततः खलु शीखसौरजादपर स्मिन्निद युज्यते रतिः ॥ १० ॥ मधुरैर्न रसैरधीरता क्वचनाध्यात्मसुधा लिहां सताम् ॥ श्ररसैः कुसुमैरिवालिनां प्रसरत्पद्मपरागमो| दिनाम् ॥ ११ ॥ विषमायतिनिनु किं रसैः स्फुटमापातसुखैर्विकारिनिः ॥ नवमेऽनवमे रसे मनो यदि मनं सतताविकारिणि ॥ १२ ॥ मधुरं रसमाप्य निष्पतेऽसनातो रसखोजिनां जलम् ॥ परिजान्य विपाकसाध्वसं विरतानां तु ततो दृशोर्जलम् ॥ १३ ॥ इह ये गुणपुष्पपूरिते धृतिपत्नीमुपगुह्य शेरते || विमले सुविकपतरूपके व बहिःस्पर्शरता जवंतु ते ॥ १४ ॥ हृदि निर्वृतिमेव बिज्रतां न मुद्दे चंदनलेपनाविधिः ॥ विमलत्वमुपेयुषां सदा सलिलस्नान कलापि निष्फला ॥ १५ ॥ गएयंति जनुः स्वमर्थवत्सुरतोलास सुखेन जोगिनः ॥ मदना हिविषोग्रमूर्तनामयतुल्यं तु तदेव योगिनः ॥ १६ ॥ तदिमे विषयाः | किलैहिका न मुदे केsपि विरक्तचेतसाम् || परलोकसुखेऽपि निःस्पृहाः परमानंदरसालसा मी ॥ ११ ॥ मदमोह विषाद| मत्सरज्वरबाधाविधुराः सुरा श्रपि ॥ विषमिश्रितपायसान्नवत् सुखमेतेष्वपि नैति रम्यताम् ॥ १० ॥ रमणीविरहेण वह्निना
अधिकार.
9
119 11