SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अध्यात्म सार 119 11 कणकण नाकर्णनपूर्णघूर्णनाः ॥ अनुभूतिनटी स्फुटीकृत प्रियसंगीतरता न योगिनः ॥ ४ ॥ स्खलनाय न शुद्धचेतसां खलनापंचमचा रुघोलना ॥ यदियं समतापदावली मधुरालापरतेर्न रोचते ॥ ५ ॥ सततं क्षयि शुक्रशोणितप्रभवं रूपमपि प्रियं न | हि ॥ श्रविनाशिनिसर्ग निर्मलप्रथमानस्वकरूपदर्शिनः ॥ ६ ॥ परदृश्यमपायसंकुलं विषयो यत्खलु चर्मचक्षुषः ॥ न हि रूपमिदं मुदे यथा निरपायानुनवैकगोचरः ॥ ७ ॥ गतिविभ्रमहास्य चेष्टितैर्लसनानामिह मोदतेऽबुधः ॥ सुकृताद्रिपविष्वमीषु नो विरतानां प्रसरति दृष्टयः ॥ ८ ॥ न मुदे मृगनाजिम झिकालवली चंदन चंद्र सौरभम् ॥ विदुषां निरुपाधिबाधितस्मर| शीलेन सुगंधिवर्ष्मणाम् ॥ ए ॥ उपयोगमुपैति यच्चिरं हरते यन्न विजावमारुतः ॥ न ततः खलु शीखसौरजादपर स्मिन्निद युज्यते रतिः ॥ १० ॥ मधुरैर्न रसैरधीरता क्वचनाध्यात्मसुधा लिहां सताम् ॥ श्ररसैः कुसुमैरिवालिनां प्रसरत्पद्मपरागमो| दिनाम् ॥ ११ ॥ विषमायतिनिनु किं रसैः स्फुटमापातसुखैर्विकारिनिः ॥ नवमेऽनवमे रसे मनो यदि मनं सतताविकारिणि ॥ १२ ॥ मधुरं रसमाप्य निष्पतेऽसनातो रसखोजिनां जलम् ॥ परिजान्य विपाकसाध्वसं विरतानां तु ततो दृशोर्जलम् ॥ १३ ॥ इह ये गुणपुष्पपूरिते धृतिपत्नीमुपगुह्य शेरते || विमले सुविकपतरूपके व बहिःस्पर्शरता जवंतु ते ॥ १४ ॥ हृदि निर्वृतिमेव बिज्रतां न मुद्दे चंदनलेपनाविधिः ॥ विमलत्वमुपेयुषां सदा सलिलस्नान कलापि निष्फला ॥ १५ ॥ गएयंति जनुः स्वमर्थवत्सुरतोलास सुखेन जोगिनः ॥ मदना हिविषोग्रमूर्तनामयतुल्यं तु तदेव योगिनः ॥ १६ ॥ तदिमे विषयाः | किलैहिका न मुदे केsपि विरक्तचेतसाम् || परलोकसुखेऽपि निःस्पृहाः परमानंदरसालसा मी ॥ ११ ॥ मदमोह विषाद| मत्सरज्वरबाधाविधुराः सुरा श्रपि ॥ विषमिश्रितपायसान्नवत् सुखमेतेष्वपि नैति रम्यताम् ॥ १० ॥ रमणीविरहेण वह्निना अधिकार. 9 119 11
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy