________________
र्थोपनयनाद ज्ञानं प्राज्ञस्य सर्वगं ॥ कार्यादेर्व्यवहारस्तु नियतोश्लेखशेखरः ॥ ३३ ॥ तदेकांतेन यः कश्चितिरक्तस्यापि कुग्रहः ॥ शास्त्रार्थबाधनात्सोऽयं जैनानासस्य पापकृत् ॥३४॥ उत्सर्गे वापवादे वा व्यवहारेऽथ निश्चये ॥झाने कर्मणि वायं चेन्न तदा ज्ञानगर्जता ॥ ३५॥ स्वागमेऽन्यागमार्थानां शतस्येव पराय॑के ॥ नावतारबुधत्वं चेन्न तदा ज्ञानगर्जता ॥३६॥ नयेषु स्वार्थसत्येषु मोघेषु परचालने ॥ माध्यस्थ्यं यदि नायातं न तदा ज्ञानगर्नता ॥३७॥ श्राज्ञयागमिकार्थानां यौक्तिकानां च युक्तितः॥न स्थाने योजकत्वं चेन्न तदा ज्ञानगर्नता ॥ ३०॥ गीतार्थस्यैव वैराग्यं ज्ञानगर्न ततः स्थितम् ॥ उपचारादगीतस्याप्यनीष्टं तस्य निश्रया ॥३५॥ सूदक्षिका च माध्यस्थ्यं सर्वत्र हितचिंतनम् ॥ क्रियायामादरो नूयान्। धर्मे लोकस्य योजनम् ॥ ४०॥ चेष्टा परस्य वृत्तांते मूकांधबधिरोपमा ॥ उत्साहः स्वगुणाभ्यासे 5ःस्थस्येव धनार्जने॥१॥ मदनोन्मादवमनं मदसंमर्दमर्दनम् ॥ असूयातंतुविच्छेदः समतामृतमानम् ॥ ४५ ॥ स्वन्नावान्नैव चलनं चिदानंदमयात्सदा ॥ वैराग्यस्य तृतीयस्य स्मृतेयं खक्षणावती ॥४३॥ ज्ञानगर्नमिहादेयं योस्तु स्वोपमर्दतः ॥ उपयोगः कदाचित् स्यानिजाध्यात्मप्रसादतः॥४४॥
॥ इति वैराग्यभेदाधिकारः ॥ ६ ॥ ॥विषयेषु गुणेषु च द्विधा नुवि वैराग्यमिदं प्रवर्तते ॥ अपरं प्रथमं प्रकीर्तितं परमध्यात्मबुधैर्षितीयकम् ॥१॥ विषया उपखंजगोचरा अपि चानुश्रविका विकारिणः ॥ न नवंति विरक्तचेतसां विषधारेव सुधासु मऊताम् ॥२॥ सुविशालरसाखमंजरी विचरत्कोकिलकाकलीनरैः ॥ किमु माद्यति योगिनां मनो नितानाहतनादसादरम् ॥३॥ रमणीमृउपाणिक