SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ र्थोपनयनाद ज्ञानं प्राज्ञस्य सर्वगं ॥ कार्यादेर्व्यवहारस्तु नियतोश्लेखशेखरः ॥ ३३ ॥ तदेकांतेन यः कश्चितिरक्तस्यापि कुग्रहः ॥ शास्त्रार्थबाधनात्सोऽयं जैनानासस्य पापकृत् ॥३४॥ उत्सर्गे वापवादे वा व्यवहारेऽथ निश्चये ॥झाने कर्मणि वायं चेन्न तदा ज्ञानगर्जता ॥ ३५॥ स्वागमेऽन्यागमार्थानां शतस्येव पराय॑के ॥ नावतारबुधत्वं चेन्न तदा ज्ञानगर्जता ॥३६॥ नयेषु स्वार्थसत्येषु मोघेषु परचालने ॥ माध्यस्थ्यं यदि नायातं न तदा ज्ञानगर्नता ॥३७॥ श्राज्ञयागमिकार्थानां यौक्तिकानां च युक्तितः॥न स्थाने योजकत्वं चेन्न तदा ज्ञानगर्नता ॥ ३०॥ गीतार्थस्यैव वैराग्यं ज्ञानगर्न ततः स्थितम् ॥ उपचारादगीतस्याप्यनीष्टं तस्य निश्रया ॥३५॥ सूदक्षिका च माध्यस्थ्यं सर्वत्र हितचिंतनम् ॥ क्रियायामादरो नूयान्। धर्मे लोकस्य योजनम् ॥ ४०॥ चेष्टा परस्य वृत्तांते मूकांधबधिरोपमा ॥ उत्साहः स्वगुणाभ्यासे 5ःस्थस्येव धनार्जने॥१॥ मदनोन्मादवमनं मदसंमर्दमर्दनम् ॥ असूयातंतुविच्छेदः समतामृतमानम् ॥ ४५ ॥ स्वन्नावान्नैव चलनं चिदानंदमयात्सदा ॥ वैराग्यस्य तृतीयस्य स्मृतेयं खक्षणावती ॥४३॥ ज्ञानगर्नमिहादेयं योस्तु स्वोपमर्दतः ॥ उपयोगः कदाचित् स्यानिजाध्यात्मप्रसादतः॥४४॥ ॥ इति वैराग्यभेदाधिकारः ॥ ६ ॥ ॥विषयेषु गुणेषु च द्विधा नुवि वैराग्यमिदं प्रवर्तते ॥ अपरं प्रथमं प्रकीर्तितं परमध्यात्मबुधैर्षितीयकम् ॥१॥ विषया उपखंजगोचरा अपि चानुश्रविका विकारिणः ॥ न नवंति विरक्तचेतसां विषधारेव सुधासु मऊताम् ॥२॥ सुविशालरसाखमंजरी विचरत्कोकिलकाकलीनरैः ॥ किमु माद्यति योगिनां मनो नितानाहतनादसादरम् ॥३॥ रमणीमृउपाणिक
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy