SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रधिकार. अध्यात्मसार ता॥ वैराग्यस्य वितीयस्य स्मृतेयं लक्षणावली ॥१५॥ज्ञानगर्ने तु वैराग्यं सम्यक्तत्त्वपरिबिदः॥ स्याहादिनः शिवोपायस्पर्शिनस्तत्त्वदर्शिनः॥१६॥ मीमांसा मांसला यस्य स्वपरागमगोचरा ॥ बुद्धिः स्यात्तस्य वैराग्यं ज्ञानगर्नमुदंचति ॥ १७॥ न स्वान्यशास्त्रव्यापारे प्राधान्यं यस्य कर्मणि ॥ नासौ निश्चयसंशुद्धं सारं प्रामोति कर्मणः ॥ १०॥ सम्यक्त्व|| मौनयोः सूत्रे गतप्रत्यागते यतः॥ नियमो दर्शितस्तस्मात् सारं सम्यक्त्वमेव हि ॥ १५॥ श्रनाश्रवफलं ज्ञानमव्युबानमनाश्रवः॥ सम्यक्त्वं तदभिव्यक्तिरित्येकत्वविनिश्चयः॥२०॥ बहिर्निवृत्तिमात्रं स्याच्चारित्राव्यावहारिकात् ॥ अंतःप्रवृत्तिसारं तु सम्यक्प्रज्ञानमेव हि ॥१॥ एकांतेन हि षट्कायश्रमानेऽपि न शुचता ॥ संपूर्णपर्ययाखालाद् यन्न याथात्म्यनि||श्चयः॥२॥ यावंतः पर्यया वाचां यावंतश्चार्थपर्ययाः॥ साप्रतानागतातीतास्तावद्रव्यं किलैककम् ॥३३॥ स्यात्सर्वमयमि| त्येवं युक्तं स्वपरपर्ययैः॥ श्रनुवृत्तिकृतं स्वत्वं परत्वं व्यतिरेकजम् ॥२॥ ये नाम परपर्यायाः स्वास्तित्वायोगतो मताः ॥ स्वकीया अप्यमी त्यागस्वपर्यायविशेषणात् ॥ २५॥श्रतादात्म्येपि संबंधव्यवहारोपयोगतः ॥ तेषां स्वत्वं धनस्येव व्यज्यते सूक्ष्ाया धिया ॥ २६ ॥ पर्यायाः स्युर्मुनेझनदृष्टिचारित्रगोचराः॥ यथा जिन्ना अपि तथोपयोगाघस्तुनो ह्यमी ॥२७॥ नो चेदलावसंबंधान्वेषणे का गतिनवेत् ॥ आधारप्रतियोगित्वे विष्ठे न हि पृथग् घयोः॥२०॥ स्वान्यपर्यायसंश्लेषात् सूत्रेप्येवं निदर्शितम् ॥ सर्वमेकं विदन्वेद सर्व जानस्तथैककम् ॥श्ए॥ श्रासक्तिपाटवान्यासस्वकार्यादिनिराश्रयन् ॥ पर्यायमेकमप्यर्थ वेत्ति जावाद बुधोऽखिखम् ॥३॥अंतरा केवलज्ञानं प्रतिव्यक्तिर्न यद्यपि ॥ क्वापि ग्रहणमेकांशघारं चातिप्रसनाक्तिमत् ॥ ३१ ॥ अनेकांतागमश्रका तथाप्यस्खलिता सदा ॥ सम्यग्दृशस्तयैव स्यात् संपूर्णार्थविवेचनम् ॥ ३ ॥श्रागमा ॥६ ॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy