________________
श्रधिकार.
अध्यात्मसार
ता॥ वैराग्यस्य वितीयस्य स्मृतेयं लक्षणावली ॥१५॥ज्ञानगर्ने तु वैराग्यं सम्यक्तत्त्वपरिबिदः॥ स्याहादिनः शिवोपायस्पर्शिनस्तत्त्वदर्शिनः॥१६॥ मीमांसा मांसला यस्य स्वपरागमगोचरा ॥ बुद्धिः स्यात्तस्य वैराग्यं ज्ञानगर्नमुदंचति ॥ १७॥ न स्वान्यशास्त्रव्यापारे प्राधान्यं यस्य कर्मणि ॥ नासौ निश्चयसंशुद्धं सारं प्रामोति कर्मणः ॥ १०॥ सम्यक्त्व|| मौनयोः सूत्रे गतप्रत्यागते यतः॥ नियमो दर्शितस्तस्मात् सारं सम्यक्त्वमेव हि ॥ १५॥ श्रनाश्रवफलं ज्ञानमव्युबानमनाश्रवः॥ सम्यक्त्वं तदभिव्यक्तिरित्येकत्वविनिश्चयः॥२०॥ बहिर्निवृत्तिमात्रं स्याच्चारित्राव्यावहारिकात् ॥ अंतःप्रवृत्तिसारं तु सम्यक्प्रज्ञानमेव हि ॥१॥ एकांतेन हि षट्कायश्रमानेऽपि न शुचता ॥ संपूर्णपर्ययाखालाद् यन्न याथात्म्यनि||श्चयः॥२॥ यावंतः पर्यया वाचां यावंतश्चार्थपर्ययाः॥ साप्रतानागतातीतास्तावद्रव्यं किलैककम् ॥३३॥ स्यात्सर्वमयमि| त्येवं युक्तं स्वपरपर्ययैः॥ श्रनुवृत्तिकृतं स्वत्वं परत्वं व्यतिरेकजम् ॥२॥ ये नाम परपर्यायाः स्वास्तित्वायोगतो मताः ॥ स्वकीया अप्यमी त्यागस्वपर्यायविशेषणात् ॥ २५॥श्रतादात्म्येपि संबंधव्यवहारोपयोगतः ॥ तेषां स्वत्वं धनस्येव व्यज्यते सूक्ष्ाया धिया ॥ २६ ॥ पर्यायाः स्युर्मुनेझनदृष्टिचारित्रगोचराः॥ यथा जिन्ना अपि तथोपयोगाघस्तुनो ह्यमी ॥२७॥ नो चेदलावसंबंधान्वेषणे का गतिनवेत् ॥ आधारप्रतियोगित्वे विष्ठे न हि पृथग् घयोः॥२०॥ स्वान्यपर्यायसंश्लेषात् सूत्रेप्येवं निदर्शितम् ॥ सर्वमेकं विदन्वेद सर्व जानस्तथैककम् ॥श्ए॥ श्रासक्तिपाटवान्यासस्वकार्यादिनिराश्रयन् ॥ पर्यायमेकमप्यर्थ वेत्ति जावाद बुधोऽखिखम् ॥३॥अंतरा केवलज्ञानं प्रतिव्यक्तिर्न यद्यपि ॥ क्वापि ग्रहणमेकांशघारं चातिप्रसनाक्तिमत् ॥ ३१ ॥ अनेकांतागमश्रका तथाप्यस्खलिता सदा ॥ सम्यग्दृशस्तयैव स्यात् संपूर्णार्थविवेचनम् ॥ ३ ॥श्रागमा
॥६
॥