SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ॥३४॥ सिद्धांते श्रूयते चेयमपवादपदेष्वपि ॥ मृगपर्षत्परित्रासनिरासफलसंगता ॥ ३५ ॥ औदासीन्यफसे ज्ञाने परिपाकमुपेयुपि ॥ चतुर्थेपि गुणस्थाने तबैराग्यं व्यवस्थितम् ।। ३६ ॥ ॥ इति वैराग्यसंभवाधिकारः ॥ ५॥ ॥तबैराग्यं स्मृतं दुःखमोहझानान्वयात्रिधा ॥ तत्राद्यं विषयाप्राप्तेः संसारोगलक्षणम् ॥१॥ अत्रांगमनसोः खेदो ज्ञानमाप्यायकं न यत् ॥ निजानीप्सितखाने च विनिपातोपि जायते ॥२॥ दुःखादिरताः प्रागेवेचंति प्रत्यागतेः पदम् ॥ अधीरा इव संग्रामे प्रविशंतो वनादिकम् ॥ ३॥ शुष्कतर्कादिकं किंचिकैद्यकादिकमप्यहो ॥ पति ते शमनदीं न तु सिद्धांतपतिम् ॥ ४॥ ग्रंथपक्षवबोधेन गर्वोष्माणं च विनति ॥ तत्त्वं ते नैव गढ़तिप्रशमामृतनिर्करं ॥५॥ वेषमात्रनृतोऽप्येते गृहस्थानातिशेरते ॥ न पूर्वोचायिनो यस्मान्नापि पश्चानिपातिनः ॥ ६॥ गृहेऽन्नमात्रदौर्खन्य खन्यते मोदका व्रते ॥ वैराग्यस्यायमर्थो हि खगर्जस्य लक्षणम् ॥ ७॥ कुशास्त्राच्याससंजूतं नवनैर्गुण्यदर्शनात् ॥ मोहगर्न तु वैराग्यं मतं बाखतपस्विनाम् ॥ ७॥ सिद्धांतमुपजीव्यापि ये विरुधार्थनाषिणः॥ तेषामप्येतदेवेष्टं कुर्वतामपि दुष्करं ॥॥ संसारमोचकादीनामिवैतेषां न तात्त्विकः॥ शुजोऽपि परिणामो यजाता नाज्ञारुचिस्थितिः॥१०॥श्रमीषां प्रशमोऽप्युच्चैर्दोषपोषाय केवखम् ॥ अंतर्निखीनविषमज्वरानुद्भवसन्निनः॥११॥ कुशास्त्रार्थेषु दक्षत्वं शास्त्रार्थेषु विपर्ययः ॥ स्वछंदता कुतर्कश्च गुणवसंस्तवोशनम् ॥ १॥ आत्मोत्कर्षः परमोहः कखहो दलजीवनम् ॥ श्राश्रवासादनं शक्त्युझंघनेन क्रियादरः ॥१३॥ गुणानुरागवैधुर्यमुपकारस्य विस्मृतिः ॥ अनुबंधाधचिंता च प्रणिधानस्य विच्युतिः॥ १५ ॥ श्रयामृदुत्वमौञ्चत्यमधैर्य्यमविवेकि
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy