________________
॥३४॥ सिद्धांते श्रूयते चेयमपवादपदेष्वपि ॥ मृगपर्षत्परित्रासनिरासफलसंगता ॥ ३५ ॥ औदासीन्यफसे ज्ञाने परिपाकमुपेयुपि ॥ चतुर्थेपि गुणस्थाने तबैराग्यं व्यवस्थितम् ।। ३६ ॥
॥ इति वैराग्यसंभवाधिकारः ॥ ५॥ ॥तबैराग्यं स्मृतं दुःखमोहझानान्वयात्रिधा ॥ तत्राद्यं विषयाप्राप्तेः संसारोगलक्षणम् ॥१॥ अत्रांगमनसोः खेदो ज्ञानमाप्यायकं न यत् ॥ निजानीप्सितखाने च विनिपातोपि जायते ॥२॥ दुःखादिरताः प्रागेवेचंति प्रत्यागतेः पदम् ॥ अधीरा इव संग्रामे प्रविशंतो वनादिकम् ॥ ३॥ शुष्कतर्कादिकं किंचिकैद्यकादिकमप्यहो ॥ पति ते शमनदीं न तु सिद्धांतपतिम् ॥ ४॥ ग्रंथपक्षवबोधेन गर्वोष्माणं च विनति ॥ तत्त्वं ते नैव गढ़तिप्रशमामृतनिर्करं ॥५॥ वेषमात्रनृतोऽप्येते गृहस्थानातिशेरते ॥ न पूर्वोचायिनो यस्मान्नापि पश्चानिपातिनः ॥ ६॥ गृहेऽन्नमात्रदौर्खन्य खन्यते मोदका व्रते ॥ वैराग्यस्यायमर्थो हि खगर्जस्य लक्षणम् ॥ ७॥ कुशास्त्राच्याससंजूतं नवनैर्गुण्यदर्शनात् ॥ मोहगर्न तु वैराग्यं मतं बाखतपस्विनाम् ॥ ७॥ सिद्धांतमुपजीव्यापि ये विरुधार्थनाषिणः॥ तेषामप्येतदेवेष्टं कुर्वतामपि दुष्करं ॥॥ संसारमोचकादीनामिवैतेषां न तात्त्विकः॥ शुजोऽपि परिणामो यजाता नाज्ञारुचिस्थितिः॥१०॥श्रमीषां प्रशमोऽप्युच्चैर्दोषपोषाय केवखम् ॥ अंतर्निखीनविषमज्वरानुद्भवसन्निनः॥११॥ कुशास्त्रार्थेषु दक्षत्वं शास्त्रार्थेषु विपर्ययः ॥ स्वछंदता कुतर्कश्च गुणवसंस्तवोशनम् ॥ १॥ आत्मोत्कर्षः परमोहः कखहो दलजीवनम् ॥ श्राश्रवासादनं शक्त्युझंघनेन क्रियादरः ॥१३॥ गुणानुरागवैधुर्यमुपकारस्य विस्मृतिः ॥ अनुबंधाधचिंता च प्रणिधानस्य विच्युतिः॥ १५ ॥ श्रयामृदुत्वमौञ्चत्यमधैर्य्यमविवेकि