SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ अधिकार अध्यात्म सार ।। ५॥ स्वस्य तु पुनर्न नवोदधिसंघनम् ॥ मायोदकदृढावेशात्तेन यातीह कः पथा ॥ १७॥ स तत्रैव नवोदिनो यथा तिष्ठत्यसं- शयं ॥ मोक्षमार्गेपि हि तथा लोगजंबालमोहितः ॥ १५॥ धर्मशक्तिं न हत्यत्र जोगयोगो बलीयसीं ॥ इति दीपापहो| वायुवतं न दबानलम् ॥२०॥ बध्यते बाढमासक्तो यथा श्लेष्मणि मक्षिका।शुष्कगोखवदश्लिष्टो विषयेच्यो न बध्यते ॥१॥ बहुदोषनिरोधार्थमनिवृत्तिरपि क्वचित् ॥ निवृत्तिरिव नो ऽष्टा योगानुनवशालिनाम् ॥२॥ यस्मिन्निषेव्यमाणेपि यस्याशुद्धिः कदाचन ॥ तेनैव तस्य शुद्धिः स्यात् कदाचिदिति हि श्रुतिः ॥ २३ ॥ विषयाणां ततो बंधजनने नियमोस्ति | न ॥ अज्ञानिनां ततो बंधो शानिनां तु न कहिंचित् ॥ २४॥ सेवतेऽसेवमानोपि सेवमानो न सेवते ॥ कोपि पारजनो न स्याच्छयन परजनानपि ॥ २५ ॥ श्रतएव महापुण्यविपाकोपहितश्रियाम् ॥ गोदारज्य वैराग्यं नोत्तमानां विहन्यते ॥२६॥ विषयेच्या प्रशांतानामश्रांतं विमुखीकृतैः॥ करणैश्चारुवैराग्यमेष राजपथः किल ॥ २७ ॥ स्वयं निवर्तमानैस्तैरनुदीरयंत्रितैः॥ तृप्तानवतां तत्स्यादसावेकपदी मता ॥ २० ॥ बलेन प्रेर्यमाणानि करणानि वनेनवत् ॥न जातु वशतां यांति प्रत्युतानर्थवृश्चये ॥ २५॥ पश्यति लाया नीचर्डानं च प्रयुंजते ॥ श्रात्मानं धार्मिकाजासाः क्षिपति नरकावटे ॥३०॥ वंचनं करणानां तरिक्तः कर्तुमर्हति ॥ सद्भावविनियोगेन सदा स्वान्यविजागवित् ॥ ३१ ॥ प्रवृत्तेर्वानिवृत्तेर्वा न संकरपो न च श्रमः ॥ विकारो हीयतेऽक्षाणामिति वैराग्यमनुतम् ॥ ३२॥ दारुयंत्रस्थपांचालीनृत्यतुझ्याः प्रवृत्तयः॥ योगिनो नैव बाधायै शानिनो खोकवर्तिनः ॥ ३३ ॥ श्यं च योगमायेति प्रकट गीयते परैः ॥ लोकानुग्रहहेतुत्वान्नास्यामपि च दूषणम् | ॥ ५॥
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy