________________
अधिकार
अध्यात्म
सार ।। ५॥
स्वस्य तु पुनर्न नवोदधिसंघनम् ॥ मायोदकदृढावेशात्तेन यातीह कः पथा ॥ १७॥ स तत्रैव नवोदिनो यथा तिष्ठत्यसं- शयं ॥ मोक्षमार्गेपि हि तथा लोगजंबालमोहितः ॥ १५॥ धर्मशक्तिं न हत्यत्र जोगयोगो बलीयसीं ॥ इति दीपापहो| वायुवतं न दबानलम् ॥२०॥ बध्यते बाढमासक्तो यथा श्लेष्मणि मक्षिका।शुष्कगोखवदश्लिष्टो विषयेच्यो न बध्यते ॥१॥ बहुदोषनिरोधार्थमनिवृत्तिरपि क्वचित् ॥ निवृत्तिरिव नो ऽष्टा योगानुनवशालिनाम् ॥२॥ यस्मिन्निषेव्यमाणेपि यस्याशुद्धिः कदाचन ॥ तेनैव तस्य शुद्धिः स्यात् कदाचिदिति हि श्रुतिः ॥ २३ ॥ विषयाणां ततो बंधजनने नियमोस्ति | न ॥ अज्ञानिनां ततो बंधो शानिनां तु न कहिंचित् ॥ २४॥ सेवतेऽसेवमानोपि सेवमानो न सेवते ॥ कोपि पारजनो न स्याच्छयन परजनानपि ॥ २५ ॥ श्रतएव महापुण्यविपाकोपहितश्रियाम् ॥ गोदारज्य वैराग्यं नोत्तमानां विहन्यते ॥२६॥ विषयेच्या प्रशांतानामश्रांतं विमुखीकृतैः॥ करणैश्चारुवैराग्यमेष राजपथः किल ॥ २७ ॥ स्वयं निवर्तमानैस्तैरनुदीरयंत्रितैः॥ तृप्तानवतां तत्स्यादसावेकपदी मता ॥ २० ॥ बलेन प्रेर्यमाणानि करणानि वनेनवत् ॥न जातु वशतां यांति प्रत्युतानर्थवृश्चये ॥ २५॥ पश्यति लाया नीचर्डानं च प्रयुंजते ॥ श्रात्मानं धार्मिकाजासाः क्षिपति नरकावटे ॥३०॥ वंचनं करणानां तरिक्तः कर्तुमर्हति ॥ सद्भावविनियोगेन सदा स्वान्यविजागवित् ॥ ३१ ॥ प्रवृत्तेर्वानिवृत्तेर्वा न संकरपो न च श्रमः ॥ विकारो हीयतेऽक्षाणामिति वैराग्यमनुतम् ॥ ३२॥ दारुयंत्रस्थपांचालीनृत्यतुझ्याः प्रवृत्तयः॥ योगिनो नैव बाधायै शानिनो खोकवर्तिनः ॥ ३३ ॥ श्यं च योगमायेति प्रकट गीयते परैः ॥ लोकानुग्रहहेतुत्वान्नास्यामपि च दूषणम् |
॥ ५॥