________________
॥जवस्वरूपविज्ञानाद्वेषान्नैर्गुण्यदृष्टिजात् ॥ तदिन्छोल्लेदरूपं प्राग्वैराग्यमुपजायते ॥ १॥ सिद्ध्या विषयसौख्यस्य वैराग्य | वर्णयंति ये ॥ मतं न युज्यते तेषां यावदाप्रसिद्धितः॥२॥ अप्राप्तत्वन्त्रमाऽच्चैरवाप्तेष्वप्यनंतशः॥ कामजोगेषु मूढानां | समीहा नोपशाम्यति ॥ ३ ॥ विषयैः हीयते कामो नेधनैरिव पावकः॥ प्रत्युत प्रोबसवक्तिय एवोपवर्धते ॥ ४॥ सौम्यत्वमिव सिंहानां पन्नगानामिव दमा ॥ विषयेषु प्रवृत्तानां वैराग्यं खलु उर्सनम् ॥५॥ अकृत्वा विषयत्यागं यो वैराग्यं दिधीर्षति ॥ अपथ्यमपरित्यज्य स रोगोल्छेदमिछति ॥६॥न चित्ते विषयासक्ते वैराग्यं स्थातुमप्यतम् ॥अयोधन श्वोत्तते| निपतन्विपुरंजसः॥७॥ यदीपुः स्यात् कुहूरात्रौ फलं यद्यवकेशिनि ॥ तदा विषयसंसर्गिचित्ते वैराग्यसंक्रमः॥७॥ जवहेतुषु तद्वेषाविषयेष्वप्रवृत्तितः॥ वैराग्यं स्यान्निराबाधं नवनैर्गुण्यदर्शनात् ॥ ए॥ चतुर्थेपि गुणस्थाने नन्वेवं तत् प्रसज्यते ॥ युक्तं खलु प्रमाणां जवनैर्गुण्यदर्शनम् ॥ १० ॥ सत्यं चारित्रमोहस्य महिमा कोप्ययं खलु ॥ यदन्यहेतुयोगेऽपि फसायोगोऽत्र दृश्यते ॥११॥ दशाविशेषे तत्रापि नचेदं नास्ति सर्वथा ॥ स्वव्यापारहतासंगं तथा च स्तवनाषितं ॥१॥ यदा मरुन्नरेजश्रीस्त्वया नायोपनुज्यते ॥ यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते ॥ १३ ॥जवेला यस्य विचिन्ना प्रवृत्तिः कर्मजावजा ॥ रतिस्तस्य विरक्तस्य सर्वत्र शुजवेद्यतः॥ १४ ॥श्रतश्चादेपकज्ञानात् कांतायां लोगसन्निधौ ॥ न शुद्धिप्र
यो यस्माचारिजणमिदं वचः ॥१५॥ मायांनस्तत्त्वतः पश्यन्ननुपिग्नस्ततो द्रुतम् ॥ तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः॥१६॥जोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् ॥ मुंजानोपि ह्यसंगः सन् प्रयात्येव परं पदम् ॥ १७ ॥ नोगत
१ दुर्वचमिति वा पाठः।