SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ॥जवस्वरूपविज्ञानाद्वेषान्नैर्गुण्यदृष्टिजात् ॥ तदिन्छोल्लेदरूपं प्राग्वैराग्यमुपजायते ॥ १॥ सिद्ध्या विषयसौख्यस्य वैराग्य | वर्णयंति ये ॥ मतं न युज्यते तेषां यावदाप्रसिद्धितः॥२॥ अप्राप्तत्वन्त्रमाऽच्चैरवाप्तेष्वप्यनंतशः॥ कामजोगेषु मूढानां | समीहा नोपशाम्यति ॥ ३ ॥ विषयैः हीयते कामो नेधनैरिव पावकः॥ प्रत्युत प्रोबसवक्तिय एवोपवर्धते ॥ ४॥ सौम्यत्वमिव सिंहानां पन्नगानामिव दमा ॥ विषयेषु प्रवृत्तानां वैराग्यं खलु उर्सनम् ॥५॥ अकृत्वा विषयत्यागं यो वैराग्यं दिधीर्षति ॥ अपथ्यमपरित्यज्य स रोगोल्छेदमिछति ॥६॥न चित्ते विषयासक्ते वैराग्यं स्थातुमप्यतम् ॥अयोधन श्वोत्तते| निपतन्विपुरंजसः॥७॥ यदीपुः स्यात् कुहूरात्रौ फलं यद्यवकेशिनि ॥ तदा विषयसंसर्गिचित्ते वैराग्यसंक्रमः॥७॥ जवहेतुषु तद्वेषाविषयेष्वप्रवृत्तितः॥ वैराग्यं स्यान्निराबाधं नवनैर्गुण्यदर्शनात् ॥ ए॥ चतुर्थेपि गुणस्थाने नन्वेवं तत् प्रसज्यते ॥ युक्तं खलु प्रमाणां जवनैर्गुण्यदर्शनम् ॥ १० ॥ सत्यं चारित्रमोहस्य महिमा कोप्ययं खलु ॥ यदन्यहेतुयोगेऽपि फसायोगोऽत्र दृश्यते ॥११॥ दशाविशेषे तत्रापि नचेदं नास्ति सर्वथा ॥ स्वव्यापारहतासंगं तथा च स्तवनाषितं ॥१॥ यदा मरुन्नरेजश्रीस्त्वया नायोपनुज्यते ॥ यत्र तत्र रतिर्नाम विरक्तत्वं तदापि ते ॥ १३ ॥जवेला यस्य विचिन्ना प्रवृत्तिः कर्मजावजा ॥ रतिस्तस्य विरक्तस्य सर्वत्र शुजवेद्यतः॥ १४ ॥श्रतश्चादेपकज्ञानात् कांतायां लोगसन्निधौ ॥ न शुद्धिप्र यो यस्माचारिजणमिदं वचः ॥१५॥ मायांनस्तत्त्वतः पश्यन्ननुपिग्नस्ततो द्रुतम् ॥ तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः॥१६॥जोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् ॥ मुंजानोपि ह्यसंगः सन् प्रयात्येव परं पदम् ॥ १७ ॥ नोगत १ दुर्वचमिति वा पाठः।
SR No.034179
Book TitleAdhyatmasara Devdharm Pariksha Adhyatmopanishad Adhyatmik Khandan Satik Yatilakshan Samucchay Nayrahasya Naypradip Nayoapdesh Savchuri Jain Tark Paribhasha Gyanbindu
Original Sutra AuthorYashovijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy