________________
अध्यात्म
सार ॥ ४॥
॥
श्रधिकार.
रपि तु स्वात्माननीय पीयूषैतित तत्त्वविषये नवोदय वितथा स्वापकलना मगदृश इव
मपि विवादं विदधते ॥ पलायंते मोदं दधति परिनृत्यंति विवशा नवे मोहोन्मादं कमपि तनुजाजः परिगताः॥२०॥ अपूर्णा विद्येव प्रकटखसमैत्रीव कुनयप्रणालीवास्थाने विधववनितायौवनमिव । अनिष्णाते पत्यौ मृगदृश इव स्नेहसहरी जवक्रीडाब्रीमा दहति हृदयं तात्त्विकदृशाम् ॥ २१॥ प्रनाते संजाते जवति वितथा स्वापकलना विज्ञान वा तिमिरविरहे निर्माखदृशाम् ॥ तथा मिथ्यारूपः स्फुरति विदिते तत्त्व विषये नवोऽयं साधूनामुपरतविकहपस्थिरधियाम् ॥ २॥ प्रियावाणीवीणाशयनतनुसंबाधनसुखैर्जवोयं पीयूषैर्घटित इति पूर्व मतिरजूत् ॥ अकस्मादस्माकं परिकलिततत्त्वोपनिषदामिदानीमेतस्मिन्न रतिरपि तु स्वात्मनि रतिः ॥ २३ ॥ दधानाः काठिन्य निरवधिकमाविद्यकनवप्रपंचाः पांचालीकुचकखशवन्नातिरतिदाः ॥ गखत्यज्ञानाने प्रसृमररुचावात्मनि विधौ चिदानंदस्यदः सहज इति तेज्योस्तु विरतिः ॥ २४ ॥ जवे या राज्यश्रीगंजतुरगगोसंग्रहकृता न सा ज्ञानध्यानप्रशमजनिता किं स्वमनसि ॥ बहिर्याः प्रेयस्यः किमु मनसि ता नात्मरतयस्ततः स्वाधीनं कस्त्यजति सुखमिष्ठत्यथ परम् ॥ २५ ॥ पराधीनं शर्म क्षयि विषयकांदोघमलिनं जवे जीतेः स्थान तदपि कुमतिस्तत्र रमते ॥ बुधास्तु स्वाधीनेऽक्षयिणि करणोत्सुक्यरहिते नितीनास्तिष्ठति प्रगलितजयाध्यात्मिकसुखे ॥२६॥ तदेतद्भाते जगदलयदानं खलु जवस्वरूपानुध्यानं शमसुखनिदानं कृतधियः॥ स्थिरीजूते यस्मिन्विधुकिरणकर्पूरविमला यशःश्रीः प्रौढा स्याकिनसमयतत्त्वस्थितिविदाम् ॥ २७॥
॥ इति भवस्वरूपचिंताधिकारः ॥ ४ ॥ इति श्रीनयविजयगणिशिष्यन्यायविशारदश्रीयशोविजयोपाध्यायविरचितेऽध्यात्मसारप्रकरणे प्रथमः प्रबंधः ॥
॥४
॥