________________
रूपं वैषम्यं रतिकरमिदं कस्य नु नवे ॥११॥ श्होद्दामः कामः खनति परिपंथी गुणमहीमविश्रामः पार्थस्थितकुपरिणामस्य कलहः॥ बिलान्यतःकामन्मदफणवृतां पामरमतं वदामः किं नाम प्रकटलवधामस्थितिसुखम् ॥ १२॥ तृषार्ताः खिद्यते विषयविवशा यत्र नविनः करालक्रोधार्काचमसरसि शोषं गतवति ॥ स्मरस्वेदवेदग्खपितगुणमेदस्यनुदिनं नवग्रीमे नीष्मे किमिह शरणं तापहरणम् ॥ १३॥ पिता माता चाताप्यनिलषितसिझावनिमतो गुणग्रामझाता न खलु धनदाता च धनवान् ॥ जनाः स्वार्थस्फातावनिशमवदाताशयनृतः प्रमाता कः ख्याताविह जवसुखस्यास्तु रसिकः ॥ १४॥ पणैः | प्राणैर्ग्रहात्यहह महति स्वार्थ इह यान् त्यजत्युच्चैलॊकस्तृणवदघृणस्तानपरथा ॥ विषं स्वांते वक्त्रेऽमृतमिति च विश्वासहतिकृद्भवादित्युगो यदि न गदितैः किं तदधिकैः ॥ १५॥ दृशां प्रांतः कांतैः कसयति मुदं कोपकखितैरमीनिः खिन्नः| स्याघनधननिधीनामपि गुणी ॥ उपायैस्तुत्याद्यैरपनयति रोषं कथमपीत्यहो मोहस्येयं नवनवनवैषम्यघटना ॥ १६॥ प्रिया प्रेक्षा पुत्रो विनय इह पुत्री गुणरतिर्विवेकाख्यस्तातः परिणतिरनिंद्या च जननी ॥ विशुधस्य स्वस्य स्फुरति हि कुटुंबं स्फुटिमिदं नवे तन्नो दृष्टं तदपि बत संयोगसुखधीः॥ १७॥ पुरा प्रेमारंजे तदनु तदविच्छेदघटने तऽच्छेदे मुखान्यथ कविनचेता विषहते ॥ विपाकादापाकाहितकलशवत्तापबहुखाऊनोयस्मिन्नस्मिन्क्वचिदपि सुखं हंत न नवे ॥१०॥ मृगाक्षीदृग्बाणैरिह हि निहतं धर्मकटकं विलिप्ता हृद्देशा इह च बहुलै रागरुधिरैः ॥ भ्रमंत्यूज़ क्रूरा व्यसनशतगृध्राश्च तदियं महामोहदोषीरमणरणनूमिः खलु नवः ॥ १७ ॥ हसति क्रीडति हणमय च खिचंति बहुधा रुदंति कंदंति क्षण
१ मोहस्यैवमिति पाठांतरम् ।