________________
अध्यात्म- सार
अधिकार.
गिरिकूटाविघटिताः ॥ इतः क्रोधावर्तो विकृतितटिनीसंगमकृतः समुफे संसारे तदिह न जयं कस्य जवति ॥२॥ प्रिया- ज्वाला यत्रोधमति रतिसंतापतरखा कटाक्षान् धूमौघान् कुवखयदखश्यामखरुचीन ॥ अथांगान्यंगाराः कृतबहुविकाराश्च विषया दहंत्यस्मिन्वह्नौ नववपुषि शर्म व सुखनम् ॥ ३॥ गले दत्वा पाशं तनयवनितास्नेहघटितं निपीड्यंते यत्र प्रकृतिकृपणाः प्राणिपशवः॥ नितांतं पुःखार्ता विषमविषयैर्घातकटैभवः सूनास्थानं तदहह महासाध्वसकरम् ॥ ४॥अविद्यायां रात्रौ चरति वहते मूर्ध्नि विषमं कषायव्यालौघं क्षिपति विषयास्थीनि च गले ॥ महादोषान् दंतान् प्रकटयति वक्रस्मरमुखो न विश्वासार्होऽयं नवति जवनक्तंचर इति ॥ ५॥ जना लब्ध्वा धर्मविणलवनिहां कथमपि प्रयांतो वामाक्षीस्तनविषमार्गस्थितिकृता॥ विलुट्यंते यस्यां कुसुमशरनिलेन बलिना जवाटव्यां नास्यामुचितमसहायस्य गमनम् ॥ ६॥ धनं मे गेई मे मम सुतकलत्रादिकमतो विपर्यासादासादितविततःखा अपि मुहुः ॥ जना यस्मिन् मिथ्यासुखमदनृतः कूटघटनामयोऽयं संसारस्तदिह न विवेकी प्रसजति ॥ ७॥ प्रियानेहो यस्मिन्निगमसदृशो यामिकनटोपमः स्वीयो वर्गो धनमजिनवं बंधनमिव ॥ मदामेध्यापूर्ण व्यसनबिलसंसर्गविषमं नवः कारागेहं तदिह न रतिः कापि विषाम् ॥ ॥ महाक्रोधो गृध्रो|ऽनुपरतिशृगाली च चपला स्मरोखूको यत्र प्रकटकटुशब्दः प्रचरति ॥प्रदीप्तःशोकाग्निस्ततमपयशोजस्म परितः स्मशानं संसारस्तदभिरमणीयत्वमिह किम् ॥ ए॥ धनाशा यछायाप्यतिविषममूर्गप्रणयिनी विखासो नारीणां गुरुविकृतये यत्सुमरसः॥ फलास्वादो यस्य प्रसरनरकव्याधिनिवहस्तदास्था नो युक्ता जवविषतरावत्र सुधियाम् ॥१०॥ क्वचित् प्राज्यं राज्यं वचन धनखेशोप्यसुखनः क्वचिजातिस्फातिः क्वचिदपि च नीचत्वकुयशः॥ क्वचिवावण्यश्रीरतिशयवती कापि न वपुःस्व
॥ ७॥ पियाला अपि मुहुः ॥जनाचतमसहायस्य गमनमा वामाक्षी
॥३॥