________________
अहो मोइस्य माहात्म्यं दीक्षां जागवतीमपि ॥ देनेन यडिंपंति काखेनेव रूपकम् ॥ १०॥ श्रने हिमं तनो रोगो वने वन्हिर्दिने निशा ॥ ग्रंथे मौख्यं कलिः सौख्ये धर्मे दंल उपप्लवः॥ ११ ॥श्रत एव न यो धर्तु मूलोत्तरगुणानखम् ॥ युक्ता सुश्रावता तस्य न तु दंनेन जीवनम् ॥ १२॥ परिहर्तुं न यो लिंगमप्यलं दृढरागवान् ॥ संविज्ञपालिकः स स्यान्निदैनः साधुसेवकः॥ १३ ॥ निर्दनस्यावसन्नस्याप्यस्य शुधार्थजाषिणः ॥ निर्जरां यतना दत्ते स्वट्पापि गुणरागिणः ॥१४॥ व्रतनारासहत्वं ये विदंतोप्यात्मनः स्फुटम् ॥ दनाद्यतित्वमाख्याति तेषां नामापि पाप्मने ॥१५॥ कुर्वते ये न यतनां सम्य
कालोचितामपि ॥ तैरहो यतिनाम्नैव दांजिकैर्वच्यते जगत् ॥ १६॥ धीतिख्यातिखोजेन प्रवादितनिजाश्रवः ॥ तृणाय मन्यते विश्व हीनोपि धृतकैतवः ॥ १७ ॥ श्रात्मोत्कर्षात्ततो दंनी परेषां चापवादतः ॥ बन्नाति कठिनं कर्म बाधकं योगजन्मनः॥ १०॥ श्रात्मार्थिना ततस्त्याज्यो दंलोऽनर्थनिबंधनम् ॥ शुद्धिः स्यादृजुनूतस्येत्यागमे प्रतिपादितम् ॥१॥ जिननानुमतं किंचिन्निषिधं वा न सर्वथा ॥ कार्ये जाव्यमदंनेनेत्येषाज्ञा पारमेश्वरी ॥२०॥ अध्यात्मरतचित्तानां दनः स्वट्पोalsपि नोचितः॥ विष्लेशोऽपि पोतस्य सिंधु संघयतामिव ॥ २१॥ दललेशोपि मध्यादेः स्त्रीत्वानर्थनिबंधनम् ॥ अतस्तपरिहाराय यतितव्यं महात्मना ॥२॥ ॥ ॥ ॥ ॥
॥ इति दंभत्यागाधिकारः ॥ ३॥ ॥ तदेवं निर्दनाचरणपटुना चेतसि लव-स्वरूपं संचिंत्यं क्षणमपि समाधाय सुधिया।इयं चिंताऽध्यात्मप्रसरसरसीनीरखहरी सतां वैराग्यास्थाप्रियपवनपीना सुखकृते ॥ १ ॥ इतः कामौर्वाग्निचलति परितो दुःसह इतः पतंति ग्रावाणो विषय