________________
अध्यात्म
सार 112 11
तत्राद्यं मुक्त्यर्थ पतनाद्यपि ॥ २२ ॥ अज्ञानिनां द्वितीयं तु लोकदृष्ट्या यमादिकम् ॥ तृतीयं शांतवृत्त्या तत्तत्त्वसंवेदनानुगम् | ॥ २३ ॥ श्राद्यान्नाज्ञानबाहुल्यान्मोक्षबाधकबाधनं ॥ सद्भावाशयलेशेनोचितं जन्म परे जगुः ॥ २४ ॥ द्वितीयाद्दोषहा| निःस्यात्काचिन्मंडूकचूर्णवत् ॥ श्रात्यंतिकी तृतीयान्तु गुरुलाघवचिंतया ॥ २५ ॥ अपि स्वरूपतः शुद्धा क्रिया तस्मादिशुद्धिकृत् ॥ मौनींऽव्यवहारेण मार्गबीजं दृढादरात् ॥ २६ ॥ गुर्वाज्ञापारतंत्र्येण प्रव्यदीक्षाग्रहादपि ॥ वीर्योल्लासक्रमात्प्राप्ता बहवः परमं पदम् ॥ २७ ॥ श्रध्यात्माच्यासकालेपि क्रिया काप्येवमस्ति हि ॥ शुत्रौघसंज्ञानुगतं ज्ञानमप्यस्ति किंचन ॥ २८ ॥ अतोज्ञान क्रियारूपमध्यात्मं व्यवतिष्ठते । एतत्प्रवर्द्धमानं स्यान्निर्दनाचारशालिनाम् ॥ २७ ॥ ॥ ॥ इत्यध्यात्मस्वरूपाधिकारः ॥ २ ॥
11
॥ दंजो मुक्तिलतावन्दिनो राहुः क्रियाविधौ ॥ दौर्भाग्यकारणं दंजो दंजोऽध्यात्मसुखार्गला ॥१॥ दंनो ज्ञानादिंनो| सिर्दनः कामानले हविः ॥ व्यसनानां सुहृहंजो दंश्चौरो व्रतश्रियः ॥ २ ॥ दंनेन व्रतमास्थाय यो वांछति परं पदम् ॥ लोहनावं समारुह्य सोऽब्धेः पारं यियासति ॥ ३ ॥ किं व्रतेन तपोभिर्वा दंश्चेन्न निराकृतः ॥ किमादर्शेन किं दीधैर्य| द्यांध्यं न दृशोर्गतम् ॥ ४ ॥ केशलोचधराशय्या निक्षाब्रह्मत्रतादिकम् ॥ दंनेन दुष्यते सर्व त्रासेनेव महामणिः ||२|| सुत्यजं रससांपव्यं सुत्यजं देहभूषणम् ॥ सुत्यजाः कामभोगाद्या दुस्त्यजं दंजसेवनम् ॥ ६ ॥ स्वदोषनिन्हवो खोकपूजा स्याजौरवं तथा ॥ इयतैव कदर्थ्यते दंजेन बत बालिशाः ॥ ७ ॥ असतीनां यथा शीलमशीलस्यैव वृद्धये ॥ दंनेनाव्रत वृद्ध्यर्थं व्रतं वेषनृतां तथा ॥ ८ ॥ जानाना अपि दंजस्य स्फुरितं बाखिशा जनाः ॥ तत्रैव धृतविश्वासाः प्रस्खसंति पदे पदे ॥ ५ ॥
अधिकार.
३
॥ २ ॥