________________
॥ ४ ॥ श्राहारोपधिपूजर्द्धि गौरवप्रतिबंधतः ॥ जवाजिनंदी या कुर्यात् क्रियां साध्यात्मवैरिणी ॥ ए ॥ झुप्रो खोजरतिदींनो मत्सरी जयवान् शठः ॥ श्रज्ञो जवाजिनंदी स्यान्निष्फलारंजसंगतः ॥ ६ ॥ शांतो दांतः सदा गुप्तो मोक्षार्थी विश्ववत्सलः ॥ निर्दनां यां क्रियां कुर्यात् साध्यात्मगुणवृद्धये ॥ ७ ॥ श्रत एव जनः पृष्ठोत्पन्नसंज्ञः पिपृष्ठिषुः ॥ साधुपार्श्व जिगमिषुर्धम्मै पृष्ठन् क्रियास्थितः ॥ ८ ॥ प्रतिपित्सुः सृजन् पूर्व प्रतिपन्नश्च दर्शनम् ॥ श्राद्धो यतिश्च त्रिविधोऽनंतांशरूपकस्तथा ॥ ए ॥ दृङ्मोहरूपको मोदशमकः शांतमोहकः ॥ क्षपकः क्षीणमोहश्च जिनोऽयोगी च केवली ॥ १० ॥ यथा क्रमममी प्रोक्ता असंख्य गुण निर्जराः ॥ यतितव्यमतोध्यात्मवृद्धये कलयापि हि ॥ ११ ॥ ज्ञानं शुद्धं क्रिया शुद्धेत्यंशौ घाविह संगतौ ॥ चक्रे महारथस्येव पक्षाविव पतत्रिणः ॥ १२ ॥ तत्पंचमगुणस्थानादारज्यैवैत दिन्छति ॥ निश्चयो व्यव हारस्तु पूर्वमप्युपचारतः ॥ १३ ॥ चतुर्थेपि गुणस्थाने शुश्रूषाद्या क्रियोचिता । श्रप्राप्तस्वर्णभूषाणां रजताभरणं यथा ॥ १४ ॥ पुनर्बंधकस्यापि या क्रिया शमसंयुता ॥ चित्रा दर्शनभेदेन धर्म्मविघ्नयाय सा ॥ १५ ॥ अशुद्धापि हि शुद्धायाः क्रिया | हेतुः सदाशयात् ॥ ताम्रं रसानुवेधेन स्वर्णत्वमधिगच्छति ॥ १६ ॥ छतो मार्गप्रवेशाय व्रतं मिथ्यादृशामपि ॥ अव्यसम्यक्त्वमारोप्य ददते धीरबुद्धयः ॥ १७ ॥ यो बुध्वा जवनैर्गुष्यं धीरः स्याद्वतपालने ॥ स योग्यो जावनेदस्तु दुर्लक्ष्यो नोपयुज्यते ॥ १८ ॥ नोचेनावापरिज्ञानात्सिद्ध्यसिद्धिपराहतेः ॥ दीक्षाऽदानेन जन्यानां मार्गोछेदः प्रसज्यते ॥ १९ ॥ अशु| चानादरेऽन्यासायोगान्नो दर्शनाद्यपि || सिध्येन्निसर्गजं मुक्त्वा तदप्याच्यासिकं यतः ॥ २० ॥ शुद्धमार्गानुरागेणाशवानां या तु शुद्धता ॥ गुणवत्परतंत्राणां सा न क्वापि विहन्यते ॥ २१ ॥ विषयात्मानुबंधैर्हि त्रिधा शुद्धं यथोत्तरं ॥ ब्रुवते कर्म