________________
अध्यात्ममार
जाखवनानलः ॥ १२॥ अध्वा धर्मस्य सुस्थः स्यात्पापचौरः पखायते ॥ श्रध्यात्मशास्त्रसौराज्ये न स्यात्कश्चिमुपप्लवः॥ ||॥ १३ ॥ येषामध्यात्मशास्त्रार्थतत्त्वं परिणतं हृदि ॥ कषायविषयावेशक्लेशस्तेषां न कहिंचित् ॥ १५ ॥ निर्दयः कामचंडाखः । पंमितानपि पीमयेत् ॥ यदि नाध्यात्मशास्त्रार्थबोधयोधकृपा नवेत् ॥ १५ ॥ विषवलिसमा तृष्णां वर्धमानां मनोवने ॥ श्रध्यात्मशास्त्रदात्रेण जिदंति परमर्षयः॥ १६ ॥ वने वेश्म धनं दौस्थ्ये तेजो ध्वांते जखं मरौ ॥ रापमाप्यते धन्यैः कलावध्यात्मवाङ्मयम् ॥ १७॥ वेदान्यशास्त्रवित् क्वेशं रसमध्यात्मशास्त्रवित् ॥ जाग्यनृनोगमाप्नोति वदति चंदनं खरः ॥ १० ॥ नुजास्फालनहस्तास्यविकारानियाः परे ॥ अध्यात्मशास्त्रविज्ञास्तु वदंत्यविकृतेक्षणाः॥ १५॥ श्रध्यात्मशास्त्रहेमाधिमथितादागमोदधेः ॥ यांसि गुणरत्नानि प्राप्यते विबुधैन किम् ॥ २० ॥ रसो जोगावधिः कामे सद्भदये जोजनावधिः ॥ अध्यात्मशास्त्रसेवायां रसो मिरवधिः पुनः॥२१॥ कुतर्कग्रंथसर्वस्वगर्वज्वरविकारिणी ॥ एति दृर्मितीजावमध्यात्मग्रंथलेषजात् ॥ १२॥ धनिनां पुत्रदारादि यथा संसारवृधये ॥ तथा पांडित्यहप्तानां शास्त्रमध्यात्मवर्जितम् ॥ २३ ॥ अध्येतव्यं तदध्यात्मशास्त्रं जाव्यं पुनः पुनः ॥ अनुष्ठेयस्तदर्थश्च देयो योग्यस्य कस्यचित् ॥ २४॥
॥ इत्यध्यात्मसारे माहात्म्याधिकारः ॥१॥ | ॥ नगवन् किं तदध्यात्म यदिवमुपवर्ण्यते ॥ शृणु वत्स यथाशास्त्रं वर्णयामि पुरस्तव ॥१॥गतमोहाधिकाराणामात्मानमधिकृत्य या ॥ प्रवर्तते क्रिया शुधा तदध्यात्म जगुर्जिनाः॥२॥ सामायिक यथा सर्वचारित्रेष्वनुवृत्तिमत् ॥ अध्यात्म | सर्वयोगेषु तथानुगतमिष्यते ॥३॥ पुनबंधकाचावद्गणस्थानं चतुर्दशम् ॥ क्रमशुद्धिमती तावत् क्रियाध्यात्ममयी मता