________________
॥ न्यायाचार्य श्रीयशोविजयोपाध्यायकृत॥
॥ अध्यात्मसारग्रंथ ॥
दुधार युगादी यो जगायाजन स्तौमि जुयनं यशोवा बहुरूपनाक ॥ .
॥ ऐजश्रेणिनतः श्रीमानंदतानाजिनंदनः॥ उद्दधार युगादौ यो जगदज्ञानपंकतः॥ १॥ श्रीशांतिस्तांतिनिद्भूयानविना मृगखांगनः॥ गावः कुवलयोसासं कुर्वते यस्य निर्मलाः॥॥श्रीशैवेयं जिनं स्तौमि नुवनं यशसेव यः॥ मारुतेन मुखोजेन पांचजन्यमपूपुरत् ॥ ३॥ जीयात् फणिफणप्रांतसंक्रांततनुरेकदा ॥ चर्तुमिव विश्वानि श्रीपार्थो बहुरूपत्नाक् ॥॥ जगदानंदनः स्वामी जयति ज्ञातनंदनः॥ उपजीवति यघाचमद्यापि विबुधाः सुधाम् ॥ ५॥ एतानन्यानपि जिनान्नमस्कृत्य गुरूनपि ॥ अध्यात्मसारमधुना प्रकटीकर्तुमुत्सहे ॥६॥ शास्त्रात्परिचितां सम्यक्संप्रदायाच्च धीमतां ॥ इहानुनवयोगाच्च प्रक्रिया कामपि ब्रुवे ॥ ७॥ योगिनां प्रीतये पद्यमध्यात्मरसपेशलं ॥जोगिनां नामिनीगीत संगीतकमयं यथा ॥ ॥ कांताधरसुधास्वादाचूनां यजायते सुखम् ॥ बिंपुः पार्थे तदध्यात्मशास्त्रास्वादसुखोदधेः ॥ ए॥ अध्यात्मशास्त्रसंनूतसंतोषसुखशाखिनः॥ गणयंति न राजानं न श्रीदं नापि वासवम् ॥१०॥ यः किलाशिक्षिताध्यात्मशास्त्रः पांडित्यमिति॥ उत्क्षिपत्यंगुली पंगुः स स्वर्दुफललिप्सया ॥ ११॥ दंनपर्वतदंगोलिः सौहार्दाबुधिचंमाः॥ अध्यात्मशास्त्रमुत्तालमोह