SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ASSACREAT द्रष्टुं वाऽशक्नुवन् विकीर्णकेशान्तो मुखाल्लालां विमुञ्चन् सद्यः सिंहासनादधो निपतितः । तदा भ्रान्तमपार्श्ववर्तिभिः सेवकादिभिः 'हा देव ! किमिदं जातम्' इत्येवं वाच्यमानोऽप्यहं जिह्वाया जडितत्वाद् न किमपि तान् प्रति अवोचम् । तदा प्रवीणेन वेत्रिणा विषविकारं ज्ञात्वा दुःखेन उच्चैःखरम् इत्थं जन|घोषणा कृता-हा हा ! भो भोः कुमार-मत्रि-सेवकाः! श्रीमालवेश्वरो महाराजोऽद्य विषपीडितोऽस्ति, अतो यूयं शीघ्र-धावत । वैद्य-मात्रिक-सिद्धादीन् आह्वयत, मणि-मन्त्री-षधादीनामिदानीमवसरोऽस्ति । येन केनोपायेन त्वरितं श्रीमहाराजस्य विषनिग्रहः क्रियताम् । तत इत्थं वेत्रिवचः श्रुत्वा हा ! हताः स्मः, हा! हताः स्मः, इति जल्पद्भिःप्रस्खलद्भिरुत्तालं समागतः सर्वैः परिजनैः अहं समन्तात् परिवेष्टितः। तदा 'इदं वैद्यानामाह्वानं न शोभनम्' इति मनसि शङ्किता स्खलन्ती पतद्वस्त्रान्ता सा नयनावली देवी सद्यस्तत्रागत्य हस्ताभ्यां निजं हृदयं ताडयन्ती, दीनवदना च सती ममोपरि निपपात । ततो मददनोपरि खशिरःकेशान् विकीर्य, कण्ठे विलग्य, कृत्रिमं रुदन्ती सा दुष्टा मदीये गले तथा गुप्तमङ्गुष्ठं ददौ यथा केनापि पार्श्वस्थेन नाऽलक्ष्यत । तदाऽहं तेन कण्ठग्रहणेन यत्किञ्चिदवाच्यं दुःखमन्वभूवम् । तद् ममात्मैव भगवान् वाऽज्ञासीद्, नान्ये लोकाः। ततोऽहं तया व्यथया आर्तध्यानपरः क्रोधान्धो मोहविह्वलश्च सन् प्राणमुक्तोऽभवम् । तदा मम सा भावना, स संतोषः, सा बुद्धिः, स मनोरथः, सर्वमेतद् महिषीकूर्दनवद् वृथा जातम् । हे राजन् । दुर्जयस्य अन्तरायकर्मण उदयात् ते मम त्रयो दिवसा न व्यतीताः, अन्तरा ABACA
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy