________________
लघुघण्टिकारणत्कृतिसंयुतपताकाविराजितप्रचुरतरकोटीश्वरमन्दिरमालाविभाजिता उद्यान-वन-वापी-कूप
सरप्राकार-खातिका-दुर्ग-प्रतोलीपरिवेष्टिता सर्वसौख्यभृता सर्वधर्मयुता विशाला नामतः प्रसिद्धा अति|| वृद्धा उज्जयिनी नाम नगरी आसीत् । कुलक्रमाऽऽगतायां तस्यां नग- महोजखी तेजखी धैयौदार्यादि
सर्वगुणसंपूर्णः शुद्धवंश्यो मनोज्ञाकारधरो भोगपुरन्दरः श्रीमान् नीतिमान् अमरदत्तनृपपुत्रः सुरेन्द्रदत्ता|ऽपरनामा यशोधरो नाम राजा बभूव । तस्मिन् राज्यं कुर्वाणे सर्वा अपि प्रजाः प्राय ईति-भीति-व्यथारोग-दुर्भिक्ष-डमरवर्जिता आनन्दपूरिताचाऽभवन् । पुनर्धेनवः सुखादुबहुक्षीरवर्षिण्यो, वृक्षाश्च सदाफलाः, नद्यश्च अक्षीणजला बभूवुः। पुनस्तस्य राज्ञः सर्ववैरिणाम् आक्रमणाद् एकच्छत्रा पृथ्वी बभूव । चन्द्रज्योत्स्नया इव सर्वतोऽभिव्याप्तया तत्कीर्त्या च विश्वं धवलीचक्रे । पुनस्तस्य जलधितरङ्गाणामिव पवनवेगगामिनां जात्यतुरगाणां कापि गणनैव नासीत् । मेघा आकाशमिव अअनगिरितुल्यप्रभा मदजलस्राविणो महागजेन्द्रा भूमि व्यापयन्ति स्म । पवनैरिव सर्वतो गामिभिर्महाबलैस्तत्पदातिभिरितरजनानाम् अनुल्लच्यापि भूमिः करतलोपमा चक्रे । एवं बहुविधसमृद्ध्या स राजा शब्द-रूप-रस-स्पर्श-गन्धादिपञ्चेद्रियविष यान् यथावसरं बुभुजे । हे राजन् ! पुरा भवान्तरे पुण्ययोगेन प्रधानपदवी प्राप्तः सोऽहम् ईदृशो राजाऽभूवम् । तस्मिन्नवसरेऽहं महैश्वर्यसुखममत्वाद् देवत्वेऽपि निःस्पृहः सन् सुखेन कालं निर्गमयामि । दिनं वा रात्रि वा, उदयं वा अस्तं वा, किमपि न जानामि । पुनस्तदानयनानन्ददायिनी रमणीयाऽङ्गोपाङ्गशोभिता स्नेहपूर