SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ श्रीयशोध. चरित्रम् भव: ॥४४॥ ४ प्रविशन्तो एमिः सेवकैर्बलाद् निगृह्य तव समीपमानीती। हे राजन् ! यत्त्वया धर्मखरूपं भवपारम्पर्य च पृष्टं तद् मया सर्वमपि अष्टभवपर्यन्तं तवाग्रे कथितम् , संसारखरूपं सर्वमपि ईदृशं जानीहि"। अथैवं तस्मिन् अभयरुचिमुनीन्द्रे मालवनरेन्द्रकुलप्रशस्तिम् उक्तवति सति स मारिदत्तः खकृताऽकार्यस्मरणेन अकस्माद् मूछों प्राप्य वर्णमयपीठाद् भूमौ पपात । तदा सर्वाऽपि समा चिन्तामग्नत्वेन चित्रलिखितेव निश्चला बभूव । ततो 'हे राजन् ! मा व्याकुलो भव, मा व्याकुलो.भव' इति पुनः पुनस्तस्य मुनेवचः शृण्वन् सम्बन्धविह्वलः स भूपतिनिःश्वासान् मुश्चन् श्रमवारि वर्षन् अपूर्वकलङ्कतप्सत्वेन दुःखाकुलश्च सन् 'हा हा!' इति कथनपूर्वकं साङ्गभङ्गमुत्थाय धीरोऽपि भीरुरिव भीतदशां प्राप्तः सन् नयनाभ्याम् अश्रूणि विमुञ्चन् इत्युवाच-'अहह ! ममेदं महत्कष्टं संप्राप्तम् । यदिवा देवस्य दुस्सहतरो विचारोऽस्ति, अन्यथा येषां मनोरथशतैरत्रागमनं चिन्तितं तेषाम् अनेन विधिना समागमः कथमभूत् ? । मया पुनः साम्प्रतम् अनयोरविनयं कुर्वता कीदृग अकार्य कृतम् । अधमैः कोलमलिनीकृतबुद्धिं माम् अधन्यं धिगस्तु । अथाऽहम् एतत्सभामध्ये पुनः खमस्तकम् ऊ/कर्तुं कथं समर्थो भविष्यामि ? । योऽसौ गुणधरो यतिः स मे भगिनीपतिः, यतः सा जयावली देवी ममैव भगिन्यस्ति । तथाऽयं श्रीमान् अभयरुचिर्मम भांगिनेयः, इयमभयमती च मम भागिनेयी वर्तते । भो अभयरुचे! एहि एहि,माम् आलिङ्गख, १ भगिनीपुत्रः। ॐॐॐॐॐ ॥४४॥
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy