SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ COA%CECAUS महोत्सवादि कृत्वा, दीनादिभ्यः सुपात्रेभ्यश्च यथोचितं बहुदानं दत्त्वा, सर्वपापोपशान्त्यै पञ्चसहस्रनृपादिमिरन्येन च खजनेन सह त्रयोऽपि वयं सर्वविरतिचारित्रम् अङ्गीकृतवन्तः। ततोऽस्माभिर्धर्मोपदेशाघिमिरन्यैरपि च जनैर्नयनावलीप्रतिबोधार्थ प्रार्थ्यमानः स भगवान् मुनीन्द्र उवाच-'इयं दुःशीला तृतीयनरके बद्धायुष्कत्वाद् ऊपरभूमिरिव धर्मबीजस्य पात्रं नास्ति, इत्यतः सर्वथा त्याज्यैव तदनु सर्वेऽपि वयं तं देशं परित्यज्य भगवतः सुदचाचार्यस्य चरणसेवां कुर्वाणा वैयावृत्त्यपराः परीषहान् सहमानाः सिद्धाशान्ताऽध्ययने कृतादराः श्रीमदाचार्याऽतिशयाद् निवृत्तोपसर्गाः सन्तः सुखेन भूतले. विहृतवन्तः। अहो | मारिदच राजपुरेश्वर! स सुधर्मखामिशिष्यःसुदत्ताचार्यः पादाभ्यां पृथ्वीतलं पवित्रीकुर्वन् गुणधरराजर्षिणा |सह तत्पुत्राम्यामावाभ्याम् अन्यैश्च बहुभिः शिष्यैः सह साम्प्रतम् इह समागतोऽस्ति । यो हि मुनीन्द्रः सौभाग्येन उपशमेन च जितकन्दर्पो विद्यते, धर्मार्थिनः सर्वेऽपि यं द्रष्टुमिच्छन्ति, रागद्वेषौ च येन प्रलयं प्रापिती, देवेन्द्रा अपि यस्मै भक्त्या नमस्कुर्वन्ति, अभव्या दूरभव्याश्च प्रायो यस्माद् दूरे तिष्ठन्ति, यस्य मनश्च शत्री मित्रे च संसारे मोक्षे च तृणे मणौ च निरन्तरं तुल्यं वर्तते, पुनर्यस्मिन् सर्वेऽपि उत्तमगुणा एकीय स्थिताः सन्ति, स त्रिजगद्विख्यातो दुर्लभदर्शन एतन्नगरोद्यानसमीपे कृतनिवासः सुदत्तगुरुरद्य आवाम् अष्टमतपःपारणार्थ नगरान्तर्गमनाय समादिशति स्म। तत आवां माधुकरीवृत्त्यर्थम् इमां पुरी १ पुत्रश्च पुत्री च पुत्री, वाम्याम् । २ गोचरीचर्यार्थम् । :
SR No.034174
Book TitleGadyabaddha Yashodhar Charitram
Original Sutra AuthorN/A
AuthorKshamakalyan
PublisherJinshasan Aradhana Trust
Publication Year2001
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy