________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं
कल्पलता
व्या० १
॥ २६ ॥
****
-*-*-**
*•*• *• *•*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
हयवरनाणदंसणधराणं विअट्ठछउमाणं ॥ ७ ॥ जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बयाणं मुत्ताणं मोअगाणं ॥ ८ ॥ सवष्णूणं सवदरिसीणं, सित्रमयलमरुअमणं तमक्खयमवावाहमपुणरावित्तिसिद्धिगइनामधेयं ठाणं संपत्ताणं, नमो जिणाणं जियभयाणं ॥ ९ ॥ व्याख्या- "नमुत्थु णं" नमो नमस्कारो अस्तु भवतु । " ं” इति वाक्यालङ्कारे । नमोऽस्तु इति सर्वत्र सम्बध्यते । सर्वत्र प्राकृते चतुर्थीस्थाने षष्ठी । अत्र पाठत्रयम्- 'अरहंताणं' १ 'अरिहंताणं' २ 'अरुहंताणं' ३ । तत्र चतुःषष्टिसुरेन्द्रैः कृतां पूजां अर्हति इति अर्हन्तः तेभ्यः ॥ १ ॥ " अरिहंताणं" अरिन् कर्मरूपशत्रून् मन्ति इति अरिहन्तारः ||२|| “अरुहंताणं" भवे अप्ररोहणात् बहुवचनम् । अद्वैतोच्छेदेन अर्हताम्, बहुत्वख्यापनार्थं नमस्कारकर्तुः फलस्य अतिशयज्ञापनार्थं च । भगवंताणं" भगशब्दस्य चतुर्दशः १४ अर्थाः तत्र अर्कोनि २ अर्थद्वयरहिता, द्वादश (१२) अर्धग्राह्यास्ते च एवं ज्ञानवन्तः १ माहात्म्यवन्तः २ यशखिनः शाश्वतत्रैरिणां वैरोपशमनात् ३ बैराग्यवन्तः राजश्रीत्यजनात् ४ मुक्तिमन्तः ५ रूपवन्तः ६ वीर्यवन्तः अपरिमितबलत्वात् ७ प्रयत्नवन्तः तपःकर्मणि उत्साहवत्त्वात् ८ इच्छावन्तो भवात् जन्तूनामुद्धरणे ९ श्रीमन्तः - चतु स्त्रिंशदतिशय विराजमानत्वात् १० धर्मवन्तः ११ ऐश्वर्यवन्तः अनेक देवकोटिसेव्यत्वात् १२ ततश्चतुर्थी तेभ्यः संपदा १ " आइगराणं” श्रुतधर्मस्य अर्थापेक्षया नित्यत्वेऽपि स्वस्वतीर्थेषु आदिकरणात् "तित्थयराणं” तीर्थ चतुर्विधः सङ्घः प्रथमगणधरो वा तत्स्थापनात् "सयंसंवृद्धार्ण" स्वयं आत्मना बुद्धाः परोपदेशं विना
For Private and Personal Use Only
शक्रस्तवः ।
॥ २६ ॥