________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०१
केन्द्रकम् ।
॥ २२॥
यन्ति, अनेन अन्वयः तद्वचनसत्यता उक्ता । पुनः अवितथमेतत्, व्यतिरेकाभावात् । पुनः असन्दिग्धमेतत्, सन्देहाभावात् । अत एव इष्ट ईप्सितं वा ममैतत् । पुनः प्रतीष्ट प्रतीप्सितं वा अभ्युपगतं युष्मन्मुखात्न आगृहीतं वा धर्मद्वययोगोऽत्यन्ताऽऽदरख्यापकः सत्योऽयं अर्थोऽयं यूयं वदथ, इति कृत्वा तान् स्वमान् सम्यक् प्रतीच्छति । ततः ऋषभदत्तेन ब्राह्मणेन समं भोगाहा भोगा भोगभोगाः, तान् भुखमाना विहरति ।। प्राकृतत्वात् नपुंसकत्वम् । अथ तस्मिन् समये किं जातं ? इत्याह
तेणं कालेणं तेणं समएणं सके देविदे देवराया वजपाणी पुरंदरे सयकऊ सहस्सखे मघवं पागसासणे दाहिणवलोगाहिबई बत्तीसविमाणसयसहस्साहिबई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे आलइअमालमउडे नवहेमचारुचित्तचंचलकुंडलविलिहिजमाणगल्ले महिहिए महजुइए महाबले महायसे महाणुभावे महासुक्खे भासुरबुंदी पलंबवणमालधरे सोहम्मे कप्पे सोहम्मवडिसए विमाणे सुहम्माए सभाए सकसि सीहासणंसि, से णं तस्य वत्तीसाए विमाणवाससयसाहस्सीणं, चउरासीए सामाणिअसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अट्ठण्हं अग्गमहिसीणं सपरिवाराणं, तिण्हं परिसाणं, सत्तण्हं अणी
२२॥
For Private and Personal Use Only