________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
EXXX
दत्तः किं करोति? इत्याह-'हे देवानुप्रिये! त्वया प्रधानाः खमा दृष्टाः' इति कृत्वा इति भणित्वा, वारं |२ खमान अनुबृंहतिअनुमोदयति । अथ देवानन्दा किं करोति? इत्याह
तएणं सा देवाणंदा माहणी उसभदत्तस्स अंतिए एअमटुं सुच्चा निसम्म हट्ठतुट्ठ जाव हियया जाव करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कटु उसभदत्तं माहणं एवं वयासी ॥ ११ ॥ एवमेयं देवाणुप्पिआ! तहमेयं देवाणुप्पिआ ! अवितहमेयं देवाणुप्पिा ! असंदिद्धमेयं देवाणुप्पिआ! इच्छियमेअंदेवाणुप्पिा! पडिच्छिअमेअं देवाणुप्पिआ! इच्छियपडिच्छियमेअं देवाणुप्पिआ ! सच्चे णं एसमटे, से जहेयं तुन्भे वयहत्ति कटु ते सुमिणे सम्म पडिच्छइ पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरइ ॥ १२ ॥
व्याख्या-"तएणं सा देवाणंदा-" ततः सा देवानन्दा ब्राह्मणी ऋषभदत्तस्य समीपे एतं अर्थ श्रुत्वा हृष्ट*तुष्टा सती मस्तके अञ्जलिं कृत्वा ऋषभदत्तस्य एवं अवादीत-हे देवानुप्रिय! त्वया यदुक्तं तत् मम एवमेतत् इति प्रतिवचने प्रत्ययाविष्करणम् । एतदेव स्फुटयति पुन: "तहमेयं” तथैव एतद्यथा भवन्तः प्रतिपाद
FoXXXXXXXXXXX
For Private and Personal Use Only