________________
Shri Mahavir Jain Aradhana Kendra
कल्पसूत्रं कल्पलता व्या० १
॥ २१ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आचारेषु न्यायशास्त्रेषु वा परिनिष्ठितः सुनिष्णातश्वापि भविष्यति । पुनर्विस्तरतः शास्त्रनामानि - ब्रह्मपुराण १ अम्भोरुहपुराण २ विष्णुपुराण ३ वायुपुराण ४ भागवतपुराण ५ नारदपुराण ६ मार्कण्डेयपुराण ७ अग्निदैवतपुराण भविष्यत्पुराण ९ ब्रह्मविवर्तपुराण १० लिङ्गपुराण ११ वराहपुराण १२ स्कन्दपुराण १३ वामनपुराण १४ मत्स्यपुराण १५ कूर्मपुराण १६ गरुडपुराण १७ ब्रह्माण्डपुराण १८ इति अष्टादशपुराणानि तेषां ज्ञाता भवियति । पुनः मानवीस्मृति १ आत्रेयीस्मृति २ वैष्णवीस्मृति ३ हारीतीस्मृति ४ याज्ञवल्कीस्मृति ५ उशनसी स्मृति ६ आङ्गिरसीस्मृति ७ यामीस्मृति ८ आपस्तम्बीस्मृति ९ सांवतस्मृति १० कात्यायनीस्मृति १९ वाईस्पतीस्मृति १२ पाराशरीस्मृति १३ शाङ्खीस्मृति १४ दाक्षीस्मृति १५ गौतमीस्मृति १६ शान्तानपीस्मृति १७ वैशिष्ठीस्मृति १८ इति अष्टादशस्मृतयः तासामपि ज्ञाता भविष्यति । पुनः ऐन्द्रव्याकरण १ पाणिनिव्याकरण १२ जैनेन्द्रव्याकरण ३ शाकटायनव्याकरण ४ आपिशलीव्याकरण ५ चान्द्रव्याकरण ६ सरखतीकण्ठाभरणव्याकरण ७ बुद्धिसागरव्याकरण ८ विश्रान्तविद्याधरव्याकरण ९ भीमसेनव्याकरण १० कालापकव्याकरण ११ मुष्टिव्याकरण १२ शैवव्याकरण १३ गौडव्याकरण १४ नन्दिजयोत्पलव्याकरण १५ सारखतत्र्याकरण १६ सिद्धमव्याकरण १७ जयहेमव्याकरणेति १८ अष्टादश व्याकरणानि तेषामपि ज्ञाता भविष्यति । पुनः शिक्षा १ कल्प २ व्याकरण ३ च्छन्दो ४ ज्योतिष ५ निरुक्ति ६ इति ६ षडङ्गानि । वेदाः एवं १० मीमांसा ११ तर्कविद्या १२ धर्म्मशास्त्र १३ पुराण १४ इति चतुर्दश विद्याः, नासामपि ज्ञाता भविष्यति । पुनरपि ऋषभ
For Private and Personal Use Only
सर्वशास्त्रज्ञातृत्वम् ।
॥ २१ ॥