________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
कल्पसूत्र कल्पलता व्या०१
द्वात्रिंशलक्षणानि ।
॥२०॥
एवं यः अर्धभारं तुलति स उन्मानोपेतः, ॥२॥ तथा यः खाङ्गलेन अष्टोत्तरशतोचो भवेत् स प्रमाणोपेतः *॥३॥ सुमुखात् द्वादशाङ्गुलप्रमाणात् देहं नवगुणं, [अष्टोत्तरर्शतमंगुलानां भवति ] शेषपुरुषलक्षणमेतत्
तीर्थङ्करास्तु विंशत्यङ्गुलशतमाना भवन्ति । तेषां हि मस्तके द्वादशाङ्गुलं उष्णीपं भवति । पुनः किंविशिष्टं पुत्रम् ? । शशिवत्-चन्द्रवत् सौम्याकारो यस्य स तम् । पुनः किंविशिष्टं पुत्रं । कान्तं-कमनीयं अत एवं द्रष्टणां मियं दर्शनं यस्य स तं, अत एव सुरूपं शोभनरूपं । पुनः स पुत्रः कीदृशो भावी ? तदाहसेऽविय णं दारए उम्मुक्कवालभावे, विष्णायपरिणयमित्ते, जोवणगमणुपत्ते, रिउक्वेअजउवेअ-सामवेअ-अथवणवेअ-इतिहासपंचमाणं, निग्घंटुछट्ठाणं संगोवंगाणं, सरहस्साणं चउण्हं बेआणं सारए, पारए, धारए, सडंगवी, सद्वितंतविसारए, संखाणे, सिक्खाणे, सिक्खाकप्पे, वागरणे, छदे, निरुत्ते, जोइसामयणे, अण्णसु य बहुसु बंभण्णएसु, परिवायएसु नएसु सुपरिनिट्ठिए आविभविस्सइ ॥ ९॥ तं उराला गं तुमे देवाणुप्पिए ! सुमिणादिट्ठा जाव-आरोग्ग-तुट्ठि-दीहाउय-कल्लाण-मंगलकारका णं तुमे देवाणुप्पिए सुमिणा दिट्ठ
गुवूहइ ॥१०॥
॥२०॥
For Private and Personal Use Only