________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
KOKOKOKEKeXOXOXOXOKeXO-KO
सम्बोधनं हे देवानुप्रिय ! 'मन्ये' इति वितर्कार्थे निपातः। एतेषां खमानां को मन्ये कल्याणफलवृत्तिविशेषो भविष्यति ? । ततः ऋषभदत्तब्राह्मणो देवानन्दासमीपे एतं अर्थ श्रुत्वा-श्रोत्रेण आकर्ण्य, निशम्य-हृदयेन अवधार्य, हृष्टतुष्टादिविशेषणोपेतो जातः । ततः किं करोति ? इत्याह-ऋषभदत्तः खनावग्रहं अर्थावग्रहतः करोति । तत ईहां तदर्थपर्यालोचनलक्षणां अनुप्रविशति । ततः आत्मसम्बन्धिना स्वाभाविकेन-सहजेन, मतिपूर्वकेण आभिनिबोधिकप्रभावेण बुद्धिविज्ञानेन । तत्र मतिः अप्राप्तविषया, बुद्धिः साम्प्रतदर्शिनी, विज्ञानं अतीताऽनागतवस्तुविषयम् , तेन तेषां स्वमानां अर्थावग्रहं स्वमफलनिश्चयं करोति, कृत्वा च देवानन्दां इत्यवादीत् । किं अवादीत् ? तदाह
उराला णं तुमे देवाणुप्पिए! सुमिणा दिवा, कल्लाणा सिवा धन्ना मंगल्ला सस्सिरिआ आरोग्ग-तुट्ठि-दीहाउ-कल्लाण-मंगल्लकारगाणं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, तं जहाअत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए ! पुत्तलाभो देवाणुप्पिए ! सुक्खलामो देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाणं राइंदिआणं विइक्ताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजणगुणोववेअं
KORKarkekarke XXXOKEKOKS
कल्प०४
For Private and Personal Use Only