________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०१
देवानन्दाखमदर्शन।
॥१८॥
किविशिष्ट अञ्जलिं ? करतलाभ्यां परिगृहीतं-आत्तम । पुनः किंविशिष्टं। शिरसि आवतः आवर्तनं | पादक्षिण्येन परिभ्रमणं यस्य स शिरस्यावतः तम् । पुनः किंविशिष्टं ? । दश नखा यस्मिन् स तम् । किं अवादीत् ? इत्याह
एवं खल्लु अहं देवाणुप्पिया ! अज्ज सयणिज्जसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमे एयारूवे उराले जाव सस्सिरीए चउद्दस महासुमिणे पासित्ता गं पडिबुद्धा। तं जहा-गय जाव-सिंहिं च ॥ ६॥ एएसिं णं देवाणुप्पिया ! उरालाणं जाव चउद्दसण्हं महासुमिणाणं के मपणे कल्लाणे फलवित्तिविसेसे भविस्सइ ? तए णं से उसभदत्ते माहणे देवाणंदाए माहणीए अंतिए एअमटुं सुच्चा निसम्म हतु जाव हिअए धाराहयकयंवपुप्फगं पिव समुस्ससियरोमकूवे सुमिणुग्गहं करेइ, करिता ईहं अशुपविसइ, इहं अणुपविसित्ता अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविण्णाणेणं तेसिं सुमिणाणं अत्युग्गहं करेइ, अत्थुग्गहं करित्ता देवाणंदं माहणिं एवं वयासी ॥७॥ व्याख्या-सूत्रं सुगमम् , नवरं हे देवानुप्रिय सुभग! अथवा देवानपि अनुरूपं प्रीणातीति देवानुप्रियः, तस्य
॥१८॥
For Private and Personal Use Only