________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्रं कल्पलता व्या० १
॥१३॥
XXXXXXXXXXXX
तृतीयो भवः॥३॥ ततः पञ्चमे देवलोके दशसागरोपमायुर्देवो जातः॥ इति चतुर्थी भवः ॥४॥ ततश्युत्वा श्रीवीरख कोल्लाकसन्निवेशे कौशिकनामा विप्रो जातः। अंशीतिपूर्वलक्षायुः पान्ते त्रिदण्डित्वमाश्रितः ॥ इति पश्चमो२७ भवाः । भवः ॥५॥ ततो मृत्वा द्वितीयदेवलोके ईशाने मध्यमायुर्देवो जातः ॥ इनि पष्टो भवः ॥६॥ ततश्युत्वा स्थलाख्यसन्निवेशे पुत्पमित्रनामा विप्रो जाता, ट्रांसप्ततिपूर्वलक्षायुः प्रान्ते त्रिदण्डित्वमाश्रितः ॥ इति सामो भवः ॥७॥ ततः प्रथमे सौधर्मे देवलोके मध्यमायुर्देवो जातः ॥ इति अष्टमो भवः॥८॥ ततभ्युत्था चैत्यसनिवेशे अग्निद्योतनामा विप्रो जातः । चतुःषष्टिपूर्वलक्षायः प्रान्ते त्रिदण्डित्वमाश्रितः॥ इति नवमो भवः ॥९॥ ततो द्वितीये ईशानदेवलोके मध्यमायुर्देवो जातः ॥ इति दशमो भवः ॥१०॥ ततश्युत्वा मन्दिराख्ये सन्निवेशे अग्निभूतिनामा विप्रो जातः । षट्पञ्चाशत्पूर्वलक्षायुः प्रान्ते त्रिदण्डित्वमाश्रितः ।। इति एकादशो| | भवः ।। ११॥ ततः सनत्कुमारे तृतीयदेवलोके मध्यमायुर्देवो जातः ॥ इति द्वादशो भवः ॥ १२॥ ततव्युत्वा श्वेताम्भ्यां नगा भारद्वाजनामा विग्रो जातः । चतुर्थत्वारिंशत्पूर्वलक्षायुः प्रान्ते त्रिदण्डित्वमा-1 श्रितः ॥ इति त्रयोदशो भवः ॥ १३ ॥ ततो माहेन्द्र चतुर्थे देवलोके मध्यमायुर्देवो जातः ॥ इति चतुर्दशो भवः ।। १४ ॥ ततश्युत्वा भवं भ्रान्त्वा राजगृहनगरे स्थावरनामा विप्रो जातः । चतुत्रिंशत्पूर्वलक्षायुः ॥ १३ ॥ पान्ते बिदण्डित्वमाश्रितः ॥ इति पञ्चदशो भवः ॥ १५॥ ततः पञ्चमे ब्रह्मदेवलोके मध्यमायुर्देवो जातः ॥ इति पोडशो भवः ॥१६॥ ततश्युत्वा बहुभवं भ्रान्त्वा, राजगृहनगरे विश्वनन्दी इति (चित्रनन्दी-पाठान्तरम्) नाम
For Private and Personal Use Only