________________
Shri Mahavir Jain Aradhana Kendra
XOXOXOX
कल्पसूत्रं
कल्पलता व्या० १ ०
॥ १२ ॥
••*••* •*•**
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वाती नक्षत्रे भगवान् परिनिर्वृतः = मोक्षं गतः ॥६॥ इति श्रीमहावीरदेवस्य षट्कल्याणकानि संक्षेपेण प्रोक्तानि ॥ [ प्रथमव्याख्यानं तु मेघकुमारदृष्टान्तपर्यन्तं युक्तम्, तथैव केषुचिदादर्शेषु पठितत्वात्, तथाऽकरणे द्वितीयव्याख्यानस्य च नितरां मलम्बायमानत्वात् तथा करणं सुकरं भूयात् । ]
अथ भगवतो द्वितीयवचनायां च्यवनकल्याणकं गर्भापहारकल्याणकं च व्याख्यास्यते - ते वर्त्तमान योग, नई दिवसे आए एक भव्य जीवदान देइ, एक शील पाले, एक तप तपे, एक भावना भावे, ते श्रीशासनाधीश्वरश्रीमहावीरदेव - श्रीसुधर्मखामि जम्बूखामि तावत् यावत् शाखानुक्रमश्रीवयर वज्र खामि ततः खगच्छगुरुपरंपरा वाच्या, यावद्वर्त्तमानगुरु तेह तणी आज्ञाये श्रीसंघ प्रवर्त्ते ॥
व्याख्यानं कल्पसूत्रस्य प्रथमं सुगमं स्फुटम् । शिष्यार्थं पाठकाश्चक्रुः समयादिमसुन्दराः ॥ १ ॥
इति श्रीकल्पसूत्रस्य प्रथमं व्याख्यानं श्रीसमय सुन्दरोपाध्यायविरचितं सम्पूर्णम् ॥
१. यत्तु पंचकल्याणक बादिभिः कल्पकिरणावलीकार-निह्नव धर्मसागरोपाध्यायैः सुबोधिकाकर्त्री दिभिच 'महावीरदेवस्य पंचकल्याणकानि' इति प्रजल्पितं तत्तु मिथ्यैव, यतः स्थानाङ्गाद्यनेकप्रन्थेषु तपागच्छीय श्रीकुलमण्डनसूरिभिः तथैव कल्पाबचूरौ अपि 'महावीर भगवतः पटू कल्याणकानि' इति सुतरां प्रतिपादितम् वरीवर्ति, विस्तरतस्तु जिज्ञासुभिः सामाचारीशतकं ( १६ पत्रे ) अवश्यं द्रष्टव्यम् ।
For Private and Personal Use Only
श्रीमहावीरदेवस्य पठ् कल्याण
कानि ।
॥ १२ ॥