________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
कालिकाचार्यकथा
6*
*
कल्पसूत्रे
विद्या च न प्रभवति ।" ततो गुरुवचः प्रमाणयद्भिः तैः तथैव चक्रे । उच्चस्याने स्थित्वा आकर्णान्तबाणान् आकृप्य शब्दकरणसमये तस्याः मुखं ॥२९१॥
पूरितं । ततः सा रुष्टासती गर्दभिल्लमस्तके विष्ठां कृत्वा लत्तां दत्त्वा आकाशे उत्पत्य गता। ततो सुभटा च प्रतोली भक्त्या मध्ये गत्वा गर्दभिल्लं X वामबाहुभ्यां बध्वा श्रीकालिकाचार्याने मुक्तवन्तः । सोऽपि अधमो नीचैर्भूमौ वीक्ष्यते स्म । ततो गुरुभिः प्रोचे-रे दुष्ट ! पापिष्ठ ! निकृष्टबुद्धे !!
किं ते कुकर्माऽऽचरितं ?, दुरात्मन् ! महासतीशीलचरित्रभङ्गपापद्रुमस्वेदं इहास्ति पुष्पं, परं फलं तु परत्र नरकादिदुःखं प्राप्स्यसि । अरे वराक !
अद्यापि किमपि विनष्टं नास्ति, सर्वपापक्षयकरं चारित्रं गृहाण, यथा सुखी भविष्यसि" इत्यादि बह्व उपदेशाः सूरिभिः दत्ताः, परं पापात्मा Sन प्रतिबुध्यते । यतः--"उपएससहस्सेहि वि बोहिलंतो न बुज्झइ कोई । जह भदत्तराया, उदाइनिव मारउ चेय ॥१॥" Xअथवा काको धौतो दुग्धेनापि धवलतां न पामोति, अथवा मुद्गशैलः पुष्करावर्तमेघप्लावितोऽपि न आर्दीभवति, अथवा उपरक्षेत्रे उप्तानि अपि
वीजानि नोद्गच्छन्ति, अथवा कूर्मकायः प्रहारशतैः अपि न भेत्तुं शक्यते, अथवा बधिरस्य ग्रन्थकोटिश्रवणेऽपि नाऽवबोधो जायते, अथवा विष अमृतमिश्रितं अपि न मृष्टं भवति, अथवा लशुनं कर्पूरवासितं अपि न सुगन्धं स्यात् , वन्ध्याया वा बहुपचारैः अपि न सन्तान प्राप्तिः, खलो वा सक्रियमाणोऽपि न मैत्रीभावं भजते, एवं गर्दभिल्लो गुरुकर्मत्वात् बहु प्रतिबोध्यमानोऽपि न धर्म धत्ते स्म । ततो भूपैः मार्यमाणोऽपि गुरुभिः कृपया देशत्याग कारितः। ततः कालिकाचार्या यस्य गृहे उषिताः आसन् तस्य उज्जयिनीराज्यं दत्तं । अन्येषां च ९५ पञ्चनवतिभूपानां मालबकदेशो विभज्य यथार्ह दत्तः । ततः सरखतीसाध्वी अपि आलोचनां दत्त्वा तपः कारयित्वा गच्छमध्ये आनीता । स्वयमपि कालिकाचार्याः स्वारम्भपाप आलोच्य निरतिचाराः सन्तः खगच्छभारं बिभराञ्चक्रुः । न च वाच्यं एतादृशमहारम्भकरणेन तेषां विराधकत्वं । यत उक्तं सिद्धान्ते-"संघाइ याण कजे, चूणिज्जा चक्कपट्टिसिन पि [सेनापि] । कुविओ मुणी महप्पा पुलाइलद्धीइ संपत्रो ॥१॥" अथवा विष्णुकुमारेणापि
XOXOXOXOXOXOXOKE
॥२९॥
For Private and Personal Use Only