________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०९
॥२७४॥
एवं प्रत्यहं कुम्भकार-क्षुल्लको एवमेव कुर्वात, एवमेव मिथ्यादुष्कृतं ददाते । अनेन मिथ्यादुष्कृतदानेन
श्वथूकापि अर्थसिद्धिर्न । किं तर्हि कर्तव्यं?, इत्याह-श्वश्रूजामातृवत् 'अलियां-गलियां' इति कर्तव्यानि । तथा काचि- जामातलोभिनी विधवा वृद्धा स्त्री आसीत्, तस्याश्च धनं प्रभूतं, पुत्रो नास्ति, परमेका पुत्री कुमारिका वर्तते, सा दृष्टान्त: कस्यचित् कुलपुत्रकस्य परिणायिता। परं लोभित्वात् न जामातुः बहुतरं अधिकारापन्नं दत्तं, तेन रुष्टो| जामाता । एवं होलिका-दीपालिका-दीवासादिसर्वपर्वसु न अत्याग्रहेण निमश्रितो, न जामाता श्वश्रूगृहे गतः।।
ततो लोकः प्रोक्तं-"रे वृद्ध पापिणि लोभिनि! तव पुत्रप्रायो जामाता नतं भोजयसे?, धनेन किं करि*ष्यसि ?" ततो लोकादच्छुटितया जामाता भोजनाय निमन्त्रितः, प्रोक्तं च-“एकाकित्वेन आगन्तव्यं ।”
तस्य मित्रैः प्रोक्तं-"भो। अद्य तव श्वः सर्व धनं दास्यति" इति। ततो जामाता गतः श्वश्रूगृहे भोक्तुं |उपविष्टः, परिवेषिता :रेयी, परं वाहडीनाले रूतपुम्भडकं क्षिप्तमस्ति, परिवेषणे वेला बही लगति, अथ च
घृतं स्तोकं निःसरति। सा तु खण्डानयनार्थ अपवरिकामध्ये गता, तदा जामात्रा श्वभूलक्षणानि जानता *वाहडीनालात् रूतपुम्भडकं निष्कास्य, प्रच्छन्नतया दूरे निःक्षिप्तं। तया आगत्य वाहडीनालेन घृतं परिवेषितं ।। वाहडीनालं च वर्षति मेघे गृहप्रणालचत् जातं । तस्या उदरे घसकः पतितो-"अहो! किं जातं?" ततः।
॥२७४॥ तया खण्डपरिवेषानन्तरं प्रोक्तं- हे जामातः। अद्य एकत्र जेमनेन रूसणकं भञ्यते" इत्युक्त्वा भोजनाय एकत्र तस्मिन्नेच स्थाले जामात्रा सह उपविष्टा । जामात्रा च स्थालकोणस्य ईषत् अधःकरणेन घृतं ।
For Private and Personal Use Only