________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०९
द्वाविंशति
तमा सामाचारी
॥२६७॥
शिरोजा: केशा यस्य स लुञ्चितशिरोजः, तेन अपवादतो बालग्लानादिना क्षुरमुण्डेन उत्सर्गतो लुञ्चितशि-* रोजेन इत्यर्थः । केवलं प्रासुकोदकं आत्मना गृहीत्वा शिरः प्रक्षाल्य, नापितस्यापि प्रासुकपानीयेन करौ प्रक्षालयति । अथ यस्तु क्षुरेणापि कारयितुं अक्षमो व्रणादिमच्छिरा वा तस्य केशाः कर्तर्या कर्तनीयाः-कल्पनीयाः। “पक्खिआ आरोवणा त्ति" पाक्षिकं बन्धदानं संस्तारकदवरकाणां पक्षे पक्षे बन्धा मोक्तव्याः प्रतिलेखितव्याश्च इत्यर्थः। अथवा आरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वकालं वर्षासु विशेषतः। अत्र लोचाधिकारमध्ये "पक्खिआ आरोवणा ति" पदं सूत्रमध्ये वर्तते, वृत्तिकृता च व्याख्यातं, परं अत्र अनुपयोगिकं इव दृश्यते, पश्चात् तत्परमार्थों गीतार्थगम्यः । अथ कियता कालेन को लोचः कारयितव्यः?, इत्याह-"मासिए खुरमुंडे ति" मासे मासे असहिष्णुना क्षुरमुण्डनं कारणीयं १ "अद्धमासिए कत्तरिमुंडे ति" यदि कर्तयो कारयति तदा पक्षे पक्षे गुप्तं कारणीयं । क्षुरकर्तर्योश्च लोचे प्रायश्चित्तं निशीथोक्तं यथासङ्ख्यं लघुमासो १ पुरिमा | लघुमास एकासनं च देयं । "छम्मासिए लोए पाण्मासिको लोचः "संवच्छरिए वा थेरकप्ये त्ति" स्थविराणांवृद्धानां जराजर्जरत्वेन असामयात् दृष्टिरक्षार्थ च, अर्थात् तरुणानां चातुर्मासिक: "संवच्छरो" वर्षारात्रः "संवच्छरं वा वि परं पमाणं, बीयं च वासं न तहिं वसिज्जा" इति वचनात् । ततः-संवत्सरे-वर्षासु भवः सांवत्सरिको वा लोचः स्थविरकल्पे स्थविरकल्पस्थितानां वर्षासु हि जिनकल्पिक-स्थविरकल्पिकानां ध्रुवो लोच इति वाशब्दो विकल्पार्थः । अपवादतो नित्यलोचाकरणेऽपि पर्युषणापर्वणि अवश्यं लोचः कार्य इति
॥२६॥
For Private and Personal Use Only