________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र
आचार्यादयः प्रत्यपायं अपायं अपायपरिहारं च जानन्ति, प्रतिकूलोपायस्य प्रत्यपायः इति विग्रहेण अपाय-IA | सप्तदशी कल्पलता
परिहारेऽपि प्रत्यपायशब्दो वर्तते, अनापृच्छय गतानां वृष्टिा भवेत्, प्रत्यनीका वा उपद्रवेयुः, कलहो वा सामाचारी च्या०९
केनचित् आचार्य-बाल-ग्लानादि-क्षपकमायोग्यं वा ग्राह्यं अभविष्यत् ते च अतिशयशालिनः तत् सर्व विदित्वा
तस्मै अदापयिष्यत् १ । एवं विहारभूमि वा वियारभूमि चैत्यादिगमनं २ एवं विआरभूमि वा विचारभूमि ॥२६२॥
शरीरचिन्ताद्यर्थ गमनं ३ पुनः "अन्नं वा जं किंचि पओयणं" अन्यत् वा प्रयोजनं लेपसीवनलिखनादि उच्छासादिवर्ज सर्व आपृच्छथैव कर्तव्यं इति तत्त्वं, गुरुपारतव्यस्यैव ज्ञानादिरूपत्वात् । “गामाणुग्गाम" ग्रामा-11 नुग्राम "दुइजित्तए त्ति" हिण्डितुं भिक्षाद्यर्थ कारणे वा ग्लानादौ, अन्यथा हि वर्षासु ग्रामानुग्रामं हिण्डनं अनुचितमेव ४ा एवं अन्यतरां विकृति वा ग्रहीतुं इच्छेत् , तहणमपि आचार्यादीनां आपृच्छयैव नो अनापच्छ्य तत्रापि एव "इयंति" इयन्ती वा "एव इक्खुत्तों” इति एतावतो वारान् अत्रापि प्रत्यपाय आचार्या एवं जानन्ति, यतः अस्य विकृतेः ग्रहणे अस्य अयमपायो मोहोद्भवादिः ग्लानत्वात् अस्य गुण एवेति ५। वर्षाकाले स्थितो भिक्षुः इच्छेत्, एवं “तेइच्छियत्ति" वातिक-पैत्तिक-श्लैष्मिक-सांनिपातिक-रोगाणां आतुर १ वैद्य २
प्रतिचारक ३ भैषज्य ४ रूपां चतुष्पादां चिकित्सां “आउद्वित्तए ति” कारयितुं इच्छेत्, तदापि गुरूं आए. ॥२६२॥ आच्छयैव कारयितव्या, न तु अनापृच्छय, अनापि प्रत्यपायं एव आचार्या जानन्ति । अत्र “आउट्टि" धातुः
आगमिका करणार्थे ६ । एवं साधुः साध्वी वा इच्छेत् अन्यतरत् "तबो कम्मं ति" अर्धमासिकादितपः तदपि
अनुचित जित्तए तिहितिव्य इति तत्व, पोपणं” अन्यायमन
एव पर्व अन्यतरां विकृतिबाधर्थ कारणे वा ग्लानव जानादिरूपत्वात् ।
For Private and Personal Use Only