________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-"वासावासं” अथ ऋतुबद्धकालः१ वर्षालक्षणकालः २ कालद्वयसामान्या सामाचारी, वर्षासु विशेषेण उच्यते । वर्षाकाले स्थितो भिक्षुः इच्छेत् गाथापतिकुले गन्तुं भक्तपानाद्यर्थं तदा तस्य नो कल्पते । "अनापछथ आयरियं वे"त्यादि । आचार्य: सूत्रार्थव्याख्याता दिगाचार्यों वा १ उपाध्याय: सूत्राध्यापकः २
स्थविरो-ज्ञानादिषु सीदतां स्थिरीकर्ता उद्यतानां उपबृंहकश्च ३ प्रवर्तकः ज्ञानादिषु प्रवर्तयिता, तत्र ज्ञाने पठ Xएवं गुणय-शृणु, उद्देशादीन कुरु इति । दर्शने च दर्शनप्रभावकान् संमत्यादितर्कान अभ्यस्य इति । चारित्रे
शुद्धपायश्चित्तं उद्बह इति, अनेषणा दुःप्रत्युप्रेक्षितानि च मा कृथाः इति, यथाशक्ति द्वादशधा तपो विधेहि इति | ४ गणी यस्य पार्श्वे आचार्याः सूत्रादि अभ्यस्यन्ति गणिनो वा अन्ये आचार्याः सूत्राद्यर्थ उपसंपन्नाः ५ गणधरम् तीर्थकृत् शिष्यादिः ६ गणावच्छेदको यः साधून् गृहीत्वा बहिः क्षेत्रे आस्ते गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्ता सूचार्थीमयवित् ७ यदबा संघाटिकाधिपतित्वेन सामान्यसाधु अपि पुरस्कृत्य विहरति ८ एतान् आचार्यादीन आपृच्छय तस्य साधोर्विहर्तु कल्पते । कथं पृच्छति?, इत्याह-"इच्छामि भदंता! भवद्भिरभ्यनुज्ञातः सन् गृहस्थगृहं भक्तपानाद्यर्थं गच्छामि” इत्युक्ते शिष्येण "ते य से वियरिजा” इति ते च आचार्यादयः "से" तस्य साधोः वितरेयुः अनुज्ञां दद्युः, एवं तस्य कल्पते गृहस्थगृहे गन्तुं आहाराद्यर्थ, अथ अनुज्ञा ते आचार्यादय न दद्युः तदा न कल्पते। शिष्य आह-"किमाहु भंते!" भदन्ताः किमेवं आहुः? उत्तरमाह-"आयरिया पचवायं जाणंति ति" इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्तीति न्यायात्
For Private and Personal Use Only