________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandie
कल्पसूत्रं
मान्यो जातः । अन्यदा नागकेतुः जिनप्रतिमापूजां कुर्वन् पुप्पमध्यस्थेन सर्पण दष्टः । शुभध्यानेन केवलज्ञानं जिनशासकल्पलता शिप्राप्तवान् । शासनदेच्या च साधुवेषो दत्तः । ततः चिरकालं भव्यजीवान् प्रतियोध्य मोक्षं गतः॥
नस्थ व्या०१ ॥ इति अष्टमतपसि नागकेतुकथा ॥१८
प्राचीनता। | तथा न चेदं श्रीजिनशासनं अर्वाचीनं, वेदे पुराणे स्मृतौ च सर्वत्र तस्य अधिकारदर्शनात् । तत्र यज्ञेषु ॥८॥
मूलमत्रो यथा-सामवेदे परं वेदध्वनिना स्वहस्तन्यासेन च वक्तव्यः। ॐ लोकश्रीप्रतिष्ठान चतुर्विंशतितीर्थकरान् ऋषमादीन् वर्द्धमानान्तान् सिद्धान् शरणं प्रपद्यामहे । अथर्वणवेदे ॐपवित्रमग्निमुपस्पृशामहे, येषां जातं सुप्रजातं, येषां धीरं सुधीर, येषां नग्नं सुनग्नं, ब्रह्म-सुब्रह्मचारिणां उदितेन मनसा अनुदितेन मनसा देवस्य महर्षयो महर्षिभिर्जुहे याजकस्य यजन्तस्य च सा एषा रक्षा भवतु शान्तिः भवतु, तुष्टिः भवतु, वृद्धिः भवतु,* शक्तिः भवतु, स्वस्तिः भवतु, श्रद्धा भवतु, निर्व्याजम् भवतु । ब्रह्माण्डपुराणेऽप्युक्तम् "नाभिस्तु जनयेत् पुत्रं, मरुदेव्यां महाद्युतिम् ॥ ऋषभं क्षत्रियज्येष्ठं, सर्वक्षत्रस्य पूर्वकम् ॥१॥ ऋषभाद् भरतो जज्ञे, वीरपुत्रशताग्रजः । अभिषिच्य भरतं राज्ये, महाप्रव्रज्यामाश्रितः" ॥२॥ पुनर्ब्रह्माण्डपुराणे-"इह हि इक्ष्वाकुकुलचंशोद्भवेन नाभिसुतेन मम्देन्या नन्दनेन महादेवेन ऋषभेण दशप्रकारो धर्मः स्वयमेवाऽऽचीर्णः, केवलज्ञानला- ॥८॥ भाच प्रवर्तितः” इति । तथा आरण्यकपुराणेऽपि यथा-"ऋषभ एव भगवान ब्रह्मा, तेन भगवता ब्रह्मणा खयमेवाऽऽचीणानि ब्रह्माणि, तपसा च प्राप्तः परं पदम् ।" पुनः प्रभासपुराणेऽपि यथा-"युगे युगे महापुण्या,
RoKIKOT XXXX
For Private and Personal Use Only