________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
Xदृश्यते द्वारिकापुरी । अवतीर्णो हरियंत्र, प्रभासे शशिभूषणम् ॥ १॥ रैवताद्री जिनो नेमि-युगादिविमलाचले ।
ऋषीणामाश्रमादेव, मुक्तिमार्गस्य कारणम् ॥२॥” तथा पुनरपि स्कन्धपुराणे-अष्टादश १८ सहस्रसङ्ख्ये नगरपुराणे अतिप्रसिद्धवृद्धनगरस्थापनादिवक्तव्यताधिकारे भवावताररहस्ये षट्सहस्रैः श्रीऋषभचरित्रं समग्रमस्ति । तथा तत्रैव भवावताररहस्ये-"स्पृष्ट्वा शत्रुजयं तीर्थ, नत्वा रैवतकाऽचलम् । स्नात्वा गजपदे कुण्डे, पुनर्जन्म न विद्यते ॥१॥” इत्यादि बहुषु स्थानेषु श्रीजिनशासनं वर्णितमस्ति । । तथा अयं श्रीकल्पः पूर्व भाद्रपदसुदि ५ पञ्चम्यां रात्री वाच्यमानो अभूत् । एकः पार्श्वस्थो रात्रौ प्रतिक्रमणानन्तरं श्रीकल्पसूत्रं पाठतो वाचयति । अन्ये सर्वेऽपि साधवः कायोत्सर्ग कृत्वा शृण्वन्ति । अयं विधिः पूर्वमासीत्, स तु व्यवविच्छिन्नः, तदनन्तरं श्रीवीरात् सं०९८० वर्षे श्रीआनन्दपुरे सांप्रतं नाम्ना वडनगरे ध्रुवसेनो राजा अभूत् । तस्य पुत्रः सेनाङ्गजो राज्ञोऽतीव वल्लभः। स च दैवात्पर्युषणाऽगमे मृतः, राजाऽतीव शोकाक्रान्तो जातः । धर्मशालायां नागच्छति, तस्य अनागमने 'यथा राजा तथा प्रजा' इति हेतोः अन्येऽपि श्रेष्ठिव्यवहारिणो लोका नागच्छन्ति । ततश्च धर्महानिं जायमानं दृष्ट्वा गुरुभिर्भुवसेनराजसमीपे गत्वा प्रोक्तम्-'हे राजन् ! स्वयि(या) शोके क्रियमाणे सर्व नगरं सदेशं शोकातुरं जातम् । शरीरं अनित्यं विभवोऽपि अशाश्वतः, आयुश्च चञ्चलम् , असारः संसारोऽस्ति । न भवादृशां ज्ञातजिनधर्माणां अधिकशोककरणं युक्तम् । अथ च भवतां लाभः प्रदीयते । अश्रुतं श्रुतं श्रावयामः। श्रीभद्रयाहुखामिपादैनवमपूर्वादष्टमं
For Private and Personal Use Only