________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कल्पसूत्र कल्पलता व्या०९
अष्टमी | सामाचारी
॥२४९॥
व्याख्या-“वासावासं पजोसवियस्स" वर्षाकाले स्थितस्य "निच्चभत्तियस्स" नित्यं एकाश निनःभिक्षोः “एग गोयरकालं" एकस्मिन् गोचरचर्याकाले सूत्रपौरुष्यार्थपौरुष्ययोः अनन्तरमित्यर्थः । “गाहावइकुलं" गृहस्थगृहं |भक्तार्थ वा पानार्थ वा गन्तुं कल्पते । अपवाद आह-"नन्नत्येति" णकारो वाक्यादी अलङ्कारार्थः। अन्यत्र आचार्यवैयावृत्त्यात् तत् अन्यत्र वर्जयित्वा इत्यर्थः । आचार्ययावृत्त्यं हि यदि एकवारं भुक्तेन कर्तुं न पारयति तदा द्विरपि भुङ्क्ते । तपसो हि वैयावृत्त्यं गरीयः, एवं उपाध्याय-तपत्रि-ग्लान-वैयावृत्त्यकरेष्वपि । पुनः | "अवंजणजायएणं वा" न व्यञ्जनानि-बस्तिकूर्चकक्षादिरोमाणि जातानि यस्य असौ अव्यञ्जनजातः । स्वार्थे का, अव्यञ्जनजातकात् क्षुल्लकात् अन्यत्र यावत् अद्यापि तस्य व्यञ्जनानि नोभिद्यन्ते तावत् द्विरपि भोजनं न दुष्यतीत्यर्थः । एवं क्षुल्लिकापि । अत्र च आचार्यश्च वैयावृत्त्यं अस्याऽस्तीति अभ्रादित्वात् अप्रत्यये वैयावृत्त्यश्च वैयावृत्त्यकर आचार्यवैयावृत्त्यौ ताभ्यां अन्यत्र एवं उपाध्यायादिष्वपि नेयं, आचार्योपाध्यायतपखि-ग्लान-क्षुल्लकानां द्विर्भुक्तस्यापि अनुज्ञातत्वात्। एवमपि व्याख्या कार्या१। एवं चतुर्थभक्तिकस्य भिक्षोः अयं वक्ष्यमाण एतावान् विशेषः-यत् स आचार्योपाध्याय-तपस्वि-ग्लान-क्षुल्लकेभ्योऽन्यः साधुः चतुर्थभोजी प्रातः निष्क्रम्य-उपाश्रयात् आवश्यिक्या निर्गत्य पूर्वमेव विकट मुद्गमादि शुद्धं प्रासुकाहारं भुक्त्वा पीत्वा च तक्रादिकं संसृष्टकल्पं वा पतग्रहं-पात्रं संलिख्य निर्लेपीकृस्य संप्रमृज्य च-प्रक्षाल्य “से यत्ति" यदि संस्तरेत-निर्वहेत् तदा तब दिने तेनैव भक्तार्थेन-भोजनेन परिवसेत् । अथ न संस्तरेत् स्तोकत्वात् तदा
॥२४९॥
For Private and Personal Use Only